पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९३६
[वैश्वदेवारम्भकालः]
भट्टगोपीनाथदीक्षितविरचिता--

दिति निषेधोऽपि दर्शप्रकरणे पाठात्पर्वपर एव । अन्याग्निपदमपि तत्पुरुषरूपमन्यस्वामिकाग्निपाकनिषेधपरं, न तु कर्मधारयरूपं शालाग्निभिन्नाग्निपक्वनिषेधपरम् । तेन न लौकिकाग्निपक्वाशने निषेध इति । ) "औपासने पचने वा षड्भिराद्यैः प्रतिमन्त्रं हस्तेनैता आहुतीर्जुहोति" इत्यस्मिन्सूत्र औपासनेन स[१]ह पचनस्य विकल्पकरणमेव ज्ञापकम्, औपासने पचन[२]त्वधर्मो नास्तीति । यद्यौपासने( [३]ऽपि पचन[४]त्वधर्म इष्टो भवेत्तदा पचन इत्येवाविशेषाद्ब्रूयात् ।) [५] एतावतैवौपासनलौकिकरूपपचनयोः प्राप्तौ विकल्पो व्यर्थः स्यादत औपासने पचनत्वं नास्तीत्येव सूत्रस्वरसात्सिद्धं भवति । पचनग्रहणात्केवललौकिकाग्निव्यावृत्तिः । एतच्च पाकाग्निसत्त्वे, तदभावे तु लौकिकाग्नौ भवत्येव । सुदर्शनेन स्वीकृतस्य गृह्याग्निप्रतिनिधित्वस्येव लौकिकाग्निप्रतिनिधित्वस्यापि स्वीकारे बाधकाभावात् । रामाण्डारमते तु नैतत् । शाकपत्रतण्डुलफलहोमे तु विधानबलादेव लौकिकाग्निप्राप्तिर्न तु प्रतिनिधित्वेनेति ।

अथाऽऽरम्भकालः ।

 ([६]चन्द्रिकायां संवर्तः--

"ततः पञ्च महायज्ञान्कुर्यादहरहर्द्विजः" इति ।

 ततो विवाहानन्तरमित्यर्थः ।) स च विवाहात्पूर्वं दायविभागे जाते सति चतुर्थीहोमानन्तरमेव नान्यथा । विवाहव्रतमध्ये तदारम्भस्यायुक्तत्वात् । [७]पाणिग्रहणादधि गृहमेधिनोर्व्रतमिति सूत्रे पाणिर्गृह्यते यस्मिन्कर्मणि तत्पाणिग्रहणं चतुर्थीकर्मान्तो विवाह इत्यर्थः । तदादि[:] पूर्वोऽवधिर्यस्यां क्रियायां सा तथा । क्रियाविशेषणत्वान्नपुंसक[त्व]म् । तत्प्रभृति तदुपलक्षितकाल[८]मारभ्य तस्मादूर्ध्वं गृहमेधिनोर्गृहस्थाश्रमवतोर्यन्नियतं कर्तव्यम् । जातावेकवचनम् । तदुच्यत इति, उज्ज्वलाकृद्व्याख्यानाच्च ।

 केचित्तु गृहप्रवेशस्थालीपाकोत्तरमेव वैश्वदेवारम्भमिच्छन्ति । तन्न । उदा


  1. च. साकं ।
  2. च. नत्वं ना ।
  3. धनुश्चिह्नान्तर्गतं नास्ति ख. पुस्तके ।
  4. च. नत्वमिष्ट भ ।
  5. एतावतेत्यादिप्रतिनिधित्वेनेतीत्यन्तो ग्रन्थः क. ख. पुस्तकयोर्नास्ति । स च क. पुस्तके टिप्पण्यामस्ति । एतत्स्थाने च क. पुस्तकेऽन्यथैव स यथा--"केवलं पचनग्रहणे । औपासने पाकस्य लोकतोऽसिद्धत्वेन तस्य पचनग्रहणेनेति । औपासनग्रहणानि यद्युच्यते तदौपासने न लौकिके वा पचन इति पचनत्वधर्मस्योभयत्राप्यविशेषेण यः (?) कृतः स्यादिति द्रष्टव्यम् । पचनग्रहणात्केवललौकिकाग्निव्यावृत्तिः" इति । ख. पुस्तकेऽपि तत्स्थोऽयमेवौपासन इत्यन्तं वर्जयित्वा ।
  6. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ख. पुस्तके ।
  7. वक्ष्यमाणग्रन्थानुरोधेनात्र "पाणिग्रहणादि" इति युक्तमिति भाति ।
  8. च. लग्नभृति उत्तरकालमा ।