पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[वैश्वदेवाग्निनिर्णयः]
९३५
संस्काररत्नमाला ।

तदा पञ्चभिर्यज्ञैः सह न गच्छतीत्ये([१]तादृशो[२]ऽर्थो निष्पद्येत, स चासंगतो भवेदिति कृतमिति ज्ञेयम् । पूर्वव्याख्याने यक्षसहितगमनाभावप्रयोजिका सत्ता तु भ्रात्रतिरिक्तस्य कर्तुर्द्रष्टव्या । वैश्वदेवः क्षयाहश्चेतिस्मृतिसमुच्चयवाक्यानुरोधात् । एतद्वाक्यं चेत्समूलं तदै[३]वैतन्नान्यदिति द्रष्टव्यम् ।

 बौधायनः--

"प्रवासं कुरुते चैतद्यदन्नमुपप[४]द्यते ।
न चेदुत्पद्यतेऽन्नं तु अद्भिरेतान्समापयेत्" इति ॥)

अथाग्निनिर्णयः ।

 तत्रेदं धर्मसूत्रम्--

"औपासने पचने वा षड्भिराद्यैः प्रतिमन्त्रं हस्तेनैता आहुतीर्जुहुयात्" इति ।

 अत्रोज्ज्वलाकृत्--यत्र पच्यते स पचनाग्निः । औपासनव्रतामौपासने विधुरस्य पचन इति व्यवस्थितो विकल्पः । अन्ये तु तुल्यविकल्पं मन्यन्त इत्याह । सर्वाधानिनोऽपि पचन एवैत्य[५]ण्विलायाम् । सर्वाधानिनो देवयज्ञो लुप्यत इति तु रामाण्डारः । सुदर्शनस्तु वैश्वदेवार्थं धर्मशास्त्रोक्तविधिनाऽग्निरुपसमाधातव्य इत्याह ।

 यत्तु माधवीयेऽङ्गिराः--

"शालाग्नौ तु पचेदन्नं लौकिके वाऽपि नित्यशः ।
यस्मिन्नग्नौ पचेदन्नं तस्मिन्होमो विधीयते" इति ॥

यच्च कर्मप्रदीपे--

"प्रातर्होमं तु निर्वर्त्य समुद्धृत्य हुताशनात् (नम्?) ।
शेषं महानसे कृत्वा तत्र पाकं समाचरेत् ॥
पाकान्तेऽग्निं समाहृत्य गृह्याग्नौ तु पुनः क्षिपेत् ।
ततोऽस्मिन्वैश्वदेवादि कर्म कुर्यादतन्द्रितः" ॥

 इति तत्कात्यायनपरम् । ([६] [७]अन्याग्निपक्वं नाश्नीयादिति तद्गृह्याम्नातनिषेधात् । एवं च कातीयानां शालाग्नौ पाकस्तत्रैव होमः । अन्याग्निपक्वं नाश्नीया


  1. धनुश्चिह्नान्तर्गतग्रन्थस्थाने ख. पुस्तकेऽन्यथा ग्रन्थः स यथा--"तस्य सर्वस्यासंगत्यापत्त्या कृतमिति ज्ञेयम् । एतच्च वैश्वदेवः क्षयाहश्चेतिस्मृतिसमुच्चयवाक्यविरोधमात्रातिरिक्तपरं द्रष्टव्यम्" इति ।
  2. क. शोऽन्यो नि ।
  3. क. दैव त ।
  4. क. पच्यते ।
  5. ख. त्यम्बिला । ङ. त्यन्विला । च. त्यण्डविला ।
  6. एतत्प्रभृत्यथाऽऽरम्भकाल इत्येतस्मात्पूर्वं निद्यगानस्य ग्रन्थस्य स्थानेऽन्यथा ग्रन्थो ङ. पुस्तके स यथा--"तेषां सूत्रे पराग्निपक्व नाश्रीयादिति निषेधात् । सामयाचारिकधर्ममध्ये श्रौतस्य वैश्वदेवस्य पाठादप्यौपासनाग्नौ होमेऽपि लौकिकाग्नावेव पाको नौपासनाग्नायित्ववगम्यते" इति ।
  7. धनुश्चिह्नान्तर्गतं ख. पुस्तके नास्ति ।