पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/११९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[वैश्वदेवकालनिर्णयः]
९२७
संस्काररत्नमाला ।

"वैश्वदेवविशुद्धोऽसौ विष्णवेऽन्नं निवेदयेत्" इति मनूक्तेः,
"तमेवं(नं) वैश्वदेवशेषेण कुर्यान्नास्य शेषेण वैश्वदेवं कुर्यात्"

 इति बह्वृचपरिशिष्टोक्तेः,

"वैश्वदेवं पुरा कृत्वा[१] नैवेद्यं विनिवेदयेत् ।
अकृत्वा वैश्वदेवं यो नैवेद्यं विनिवेदयेत् ॥
तदन्नं वै न गृह्णन्ति देवा विष्ण्वादयो ध्रुवम्"

 इति स्मृतेश्चाऽऽदौ वैश्वदेवस्ततो नैवेद्यनिवेदनमित्येव क्रम इत्याहुः ।

 अत्र यथासंप्रदायं व्यवस्था । प्रथमः क्रमो रामार्चनचन्द्रिकाकारादिभिर्निष्ठावैष्णवैरादृतत्वात्तत्परः । द्वितीयस्तु स्मार्तपरः । प्रयोगपारिजातादिभिस्तदनुरोधेनैव प्रयोगस्य प्रदर्शनाद्व्यवस्थितो वा संप्रदायः ।

 नैवेद्यसमर्पणात्पूर्वं वैश्वदेवकरणे विशेष उक्तः प्रयोगसारे स्मृत्यन्तरे--

"देवार्थमन्नमृद्धृत्य वैश्वदेवं समाचरेत् ।
नैवेद्यमर्पयेत्पश्चान्नृयज्ञं तु ततश्चरेत्" इति ॥

 नैवेद्यसमर्पणात्पूर्वं वैश्वदेवकरण इदमपि साधन(क)म् । )

 रा[२]त्रिविषयेऽपि तत्रैव--

"रात्रौ तु देवं नीराज्य वैश्वदेवं समाचरेत्" इति ।

 उभय[३]त्र वैश्वदेवानुष्ठानासंभवे प्रातरेव द्विरावृत्त्या सह वा कार्यः ।

 यथोक्तमाश्वलायनेन--

"प्रातरेव द्विरावृत्त्या कुर्याद्वा स[४]ह तौ द्विजः" इति ।

 ([५] अत्र प्रातःकालः पूर्व एव ग्राह्यः, सर्वेषां कल्प(ल्पा)नां प्रथमप्रयोगमारभ्यैव प्रवृत्तेः सर्वत्र दर्शनात् । एवं चात्रापकर्ष एव सायंवैश्वदेवस्य भवति । उत्तरः(र)प्रातःकालेऽनुष्ठानस्य तु सामान्यशास्त्रादेव सिद्धेर्न विध्यपेक्षेति द्रष्टव्यम् ।) प्रातरेव द्विरावृत्तिपक्षे प्रातर्वैश्वदेवं कृत्म्नं कृत्वा पश्चात्संकल्पप्रभृतिविधिना सायं वैश्वदेवं कुर्यात् । ततो मनुष्ययज्ञादिसहत्वपक्षेऽपि संप्रतिपन्नदेवताकत्वात्सकृदेव कार्यः । तत्र प्रातःसायंवैश्वदेवाख्यं कर्मद्वयं तन्त्रेण करिष्य इति संकल्पवाक्ये विशेषः । वैहायसबलिस्तु तन्त्रपक्षेऽपि सायंवैश्वदेवान्त एव यथावस्थितपाठेन देयः । भोजनाभावेऽपि प्रातर्वैश्वदेवस्यालोपव


  1. ख. त्वा नित्ये चाभ्युदये तथा । स्वाभीष्टदेवतादिभ्यो नैवेद्यं विनिवेदयेत् । तद ।
  2. च. रात्रौ तु त ।
  3. क. ख. ङ. यत्रासं ।
  4. क. सहिता ।
  5. धनुश्चिह्नान्तर्गतो ग्रन्थश्च. पुस्तक एव ।