पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१०९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[वैश्वदेवप्रकरणम्]
९१७
संस्काररत्नमाला ।

मेक्षणमनुप्रहरेत् । न वा प्रहरणम् । ततः परिस्तरणानि विसृज्योत्तरपरिषेकं कृत्वा क्षेत्रस्य पतिनेति द्वयोर्विश्वे देवा ऋषयः क्षेत्रस्य पतिर्देवता । प्रथमस्यानुष्टुप् । द्वितीयस्य त्रिष्टुप् । उपस्थाने विनियोगः । 'ॐ क्षेत्रस्य पतिना० ॐ क्षेत्रस्य पते मधुमन्त०' इति द्वाभ्यां क्षेत्रस्य पतिमुपतिष्ठते ।

 ततो हुतशिष्टमन्नं किंचित्किंचिदुपादाय ये कर्तुः सकुल्याः सपिण्डा भवन्ति ते प्राश्नन्ति [१]प्रत्तानां स्त्रीणां न भवति तासां कुलान्तरसंक्रान्तत्वात् ।

 ततः शान्तिं पठन्गृहं प्रत्येत्य हस्तपादप्रक्षालनं कृत्वाऽऽचम्य ब्राह्मणान्भोजयित्वा विष्णुं संस्मरेत् ।

 कौषीतकिनां वाजसनेयिनां च ब्राह्मणे दृष्टत्वाच्छ्रौतमेवेदं न स्मार्तम् । अत एतद्धेषे श्रौतं प्रायश्चित्तं कार्यमिति मातृदत्तः ।

इति संस्काररत्नमालाख्यायां पद्धतौ शूलगवप्रयोगः ।
इत्योकोपाह्वश्रीमत्साग्निचिद्वाजपेयपौण्डरीकयाजिसर्वतोमुखया-
जिगणेशदीक्षिततनूजभट्टगोपीनाथदीक्षितविरचितायाः
सत्याषाढहिरण्यकेशिस्मार्तसंस्काररत्नमालाया
उत्तरार्धे चतुर्थं प्रकरणम् ॥ ४ ॥


अथ पञ्चमं प्रकरणम् ।

अथ[२] मासिश्राद्धं वक्तुमादौ[३] वैश्वदेवपिण्डपितृयज्ञावभिधीयेते ।

"पक्षान्ते कर्म निर्व[४]र्त्य वैश्वदेवं च[५] साग्निकः ।
पिण्डयज्ञं ततः कुर्यात्ततोऽन्वाहार्थक बुधः"

 इति लौगा[६]क्षि[७]णाऽन्वाधानोत्तरं मासिश्राद्धात्पूर्वं च वैश्वदेवपिण्डपितृयज्ञयोः कर्तव्यताविधाना[८]त् । न च पार्वणस्थालीपाकान्वाधानाव्यवहितोत्तरमेव कुतो नाभिहिताविति वाच्यम् । तत्रानयोरभिधाने स्थालीपाकप्रयोग[९]सौकर्यव्याघा


  1. अत्र क. पुस्तकटिप्पण्याम् “ विवाहितकन्यकानाम्" इति ।
  2. ख. ङ. च. थ पक्षा ।
  3. च. दौ पक्षा ।
  4. ङ. र्वर्त्येर्तिलौ ।
  5. क. तु ।
  6. च. गाक्ष्युक्तक्रमानुसारेण वैश्वदेवपिण्डपितृयज्ञावभिधीयेते । न च ।
  7. ङ. क्षिवाक्योक्तक्रमानुसारेण मासिश्राद्धात्पूर्वं वैश्वदेवपिण्डपितृयज्ञावभिधीयेते । तत्रा ।
  8. ख. नान्मासिश्राद्धं वक्तुमादौ वैश्वदेवपिण्डपितृयज्ञावभिधीयेते । न चान्वाधानोत्तर ।
  9. च. गक्रमव्या ।