पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९१२
[शूलगवं कर्म]
भट्टगोपीनाथदीक्षितविरचिता--

कुमारमेवाहं वृण इति पाठेऽन्यो यः कश्चन प्रतिवक्ता । एवं वारत्रयं प्रातर्मध्यंदिने सायं च कर्तव्यम् । इति श्वग्रहप्रायश्चित्तम् ।

अथ शूलगवं कर्म ।

 शूल इव गवां भवतीति शूलगवो रुद्रः । स यस्य देवता तच्छौ(च्छू)लगवं कर्म । गवामुपतापशान्त्यर्थं कर्तव्यम् । तद्धिताभाव आर्षः । आपूर्यमाणपक्षे पुण्ये नक्षत्रे देशकालौ स्मृत्वा गवामुपतापशान्त्यर्थं शूलगवाख्यं कर्म करिष्य इति संकल्प्य गणेशं संपूज्यौपासनाग्निं प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा शूलगवहोमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्तमुक्त्वा प्रधान होमे-- भवं देवं शूलगवौद[१]नेनाऽऽहुत्या, रुद्रं देवं शू० । अत्रोदकस्पर्शः । शर्वं देवं शू०, ईशानं देवं शू०, पशुपतिं देवं शू०, उग्रं देवं शू०, भीमं देवं शू०, महान्तं देवं श०, भवस्य देवस्य पत्नीं मीढुष्योद[२]नाहुत्या, रुद्रस्य देवस्य पत्नीं मी०, शर्वस्य देवस्य पत्नीं मी०, ईशानस्य देवस्य पत्नीं मी०, पशुपतेर्देवस्य पत्नीं मी०, उग्रस्य देवस्य पत्नीं मी०, भीमस्य देवस्य पत्नीं मी०, महतो देवस्य पत्नीं मी०, जयन्तमष्टवारं जयन्तौद[३]नाहुत्या यक्ष्ये । अग्निं स्विष्टकृतं[४] हुतशेषसर्वौदनैरेकदेशाहुत्या यक्ष्ये । प्रायश्चित्तहोमे । अग्निं[५] द्वाभ्यामित्यादि । पात्रासादने स्रुवं दर्वीमाज्यस्थालीं प्रणीताप्रणयनं प्रो[६]क्षणीपात्रं चरुस्थालीं[७] शूर्पं कृष्णाजिनमुलूखलं मुसलं कुट्यर्थं कुशांस्त्रीण्युद्धरणपात्राणि त्रिंश[८]त्पत्राणि चान्दनमनुलेपनं वर्ष्यमुदकमखण्डयवानखण्डतण्डुलान्वा गोमयं दुर्वास्तम्बम्, उदुम्बरपलाशशमीविकङ्कताश्वत्थशाखागोवालानुपवेषं[९] मेक्षणं संमार्गदर्भानवज्वलनदर्भानिध्मं बर्हिर्दुग्धमाज्यं चेति पात्राण्यासादयेत् । मेक्षणस्य प्रहरणपक्ष उपवेषेण साकं मेक्षणासादनम् । ([१०]अप्रहरणपक्षे चरुस्थाल्या सह ।) अत्रापि वोदगग्राः पश्चात्पुरस्ताच्च भवन्तीत्ययमेव पक्षो नियतः, संपरिस्तीर्येति संशब्दाज्ज्ञापकात् ।

 ततो ब्रह्मवरणादिप्रणीताप्रणयनान्तेऽपरेणाग्निं शूर्पे पवित्रे निधाय शूलगवाय मीढुष्यै जयन्ताय चतुरश्चतुरो मुष्टीन्व्रीहीन्निरू(रु)प्य प्रोक्षणीः संस्कृत्य व्रीहीन्प्रोक्ष्य पात्राणि प्रोक्षति ।


  1. ख. ङ. च. दनेन, रु ।
  2. ख. ङ. च. दनेन, रु' ।
  3. ख. ङ. च. दनेन य ।
  4. ख. ङ. च. तं सर्वैरोदनैर्यक्ष्ये ।
  5. ख. ङ. च. ग्निं द्विरित्या ।
  6. क. प्रोक्षणीं
  7. ख. ङ. च. ली मेक्षणं शू ।
  8. क. शत्पात्रा ।
  9. ख. ङ. च. षं सं ।
  10. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ख. ङ. च. पुस्तकेषु ।