पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८२०
[गर्भरक्षणोपायगर्भस्रावहरोपायौ]
भट्टगोपीनाथदीक्षितविरचिता--
( सीमन्तोन्नयनम् )
 

अथ गर्भरक्षणोपायः ।

 शाङ्खायनगृह्ये-- "चतुर्थे मासि गर्भरक्षणं ब्रह्मणाऽग्निः संविदान इति षट्स्थालीपाकस्य हुत्वाऽक्षीभ्यां त इति प्रत्यृचमाज्यलेपेनाङ्गान्यवमृजेत्" इति ॥

 ब्रह्मणाऽग्निः संविदान इति राक्षोघ्नम् । रक्षोहाऽग्निर्देवता । शास्त्रान्तरोक्तत्वाल्लौकिकाग्नाविदं कार्यम् । इति गर्भरक्षणोपायः ।

अथ गर्भिण्या गर्भस्रावहरोपायः ।

 तत्रेदं गृह्यम्-- "यदि गर्भः स्रवेदार्द्रेणास्याः पाणिना त्रिरूर्ध्वं नाभेरुन्मार्ष्टि पराञ्चं त्वा नार्वाञ्चं त्वष्टा बध्नातु बन्धने । स ऋतूनुपवेश्य दशमासो अवीरहेति" [ इति ] ।

 यदि गर्भो गर्भिण्याः स्रवेत्तदा तस्या नाभेरूर्ध्वं देशो गर्भावस्थितियोग्यस्तं स्वेन पाणिना पराञ्चं त्वेति मन्त्रेण त्रिरुन्मार्ष्टि । ऊर्ध्वापवर्गं संमृजीतेत्यर्थः । सकृदेव मन्त्रः । यत्रैकस्मिन्द्रव्य इति सूत्रात् । नैमित्तिकमिदं कर्म ।

औषधमपि--

"पीत्वा तण्डुलतोयेन तण्डुलीयजटा ऋतौ ।
पतद्गर्भा च या नारी स्थिरगर्भा प्रजायते ॥

शर्कराथच(यव)तिलैः समांशकर्माक्षिकेण सह भक्षितैः स्त्रियाः ।
नास्ति गर्भपतनोद्भवं भयं पापभीतु(ति)रिव तीर्थसेवनम्(नात्)" इति ॥

 तण्डुलीयजटा तण्डुलजामूलम् । माक्षिकं मधु ।

इति गर्भिण्या गर्भस्रावहरोपायः ।

अथ सीमन्तोन्नयनम् ।

 तत्रेदं गृह्यम्-- "अथातः सीमन्तोन्नयनं प्रथमगर्भायाश्चतुर्थे मास्यापूर्यमाणपक्षे पुण्ये नक्षत्रे" इति ।

 प्रथमगर्भो यस्याः सा प्रथमगर्भा तस्याश्चतुर्थे गर्भमासे पुण्ये नक्षत्रे स्त्रीसंस्कारत्वात्स्त्रिया अनुकूले । प्रथमगर्भ इति वाच्ये प्रथमगर्भाया इतिवचनं स्त्रीप्राधान्यख्यापनार्थम् । तस्मादयं सर्वगर्भार्थ आधारसंस्कार इति द्रष्टव्यम् ।

 बैजवापः--"अथ सीमन्तोन्नयनं चतुर्थे मासि पञ्चमे षष्ठे वा" इति ।

 शाङ्खायनगृह्ये--"सप्तमे मासि प्रथ[१]मगर्भे सीमन्तोन्नयनम्" इति ।

 याज्ञवल्क्यः--"षष्ठेऽष्टमे वा सीमन्ते" इति ।


  1. ङ. च. थमे ग ।