पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/८१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८०८
भट्टगोपीनाथदीक्षितविरचिता-- [गृहप्रवेशप्रयोगः]

कृत्वाऽग्रतो द्विजवरानथ पूर्णकुम्भं दध्यक्षताम्रदलपुष्पफलोपशोभम् ।
दत्त्वा हिरण्यवसनानि तथा द्विजेभ्यो माङ्गल्यशान्तिनिलयं स्वगृहं विशेच्च" इति ॥

 तथा--

"वास्तुपूजामकृत्वा यः प्रविशेन्नवमन्दिरम् ।
रोगान्नानाविधान्क्लेशानश्नुते सर्वसंकटान्" इति ॥

अथ प्रयोगः ।

"गृहा मा बिभीत मा वेपीढ्वमूर्जं बिभ्रत एमसि ।
ऊर्जं बिभ्रद्वसुवनिः सुमेधा गृहानेमि मनसा मोदमानः ॥
येषामभ्येति प्रवसन्नेति सौमनसो बभुः ।
गृहानुपह्वयामहे ते नो जानन्तु जानतः ॥
उपहूता इह गाव उपहूता अजावयः ।
अथो अन्नस्य कीलाल उपहूतो गृहेषु नः ॥
उपहूता भूरिसखाः सखायः स्वानुसंमुदः ।
अरिष्टाः सर्वपूरुषा गृहा नः सन्तु सर्वदा ॥
ऊर्जस्वन्तः पयस्वन्त इरावन्तो ह सामुदः ।
अनश्या अ[१]तृष्या गृहा माऽस्मद्बिभीतन" ॥

 इति धृतपूर्णकुम्भसुवासिनीपुरःसरः से[२]ष्टदेवतः सकुटुम्बो गृहसमीपं गच्छति

"ॐ क्षेमाय वः शान्त्यै प्रपद्ये शिव शग्म शंयोः शंयोः"।

 इति ज्योतिर्विदादिष्टे मु[३]हूर्ते गृहं प्रविशति । प्रवेशानन्तरमस्मिन्दिने कलहं नैव करोति ।

"ॐ गृहानह सुमनसः प्रपद्येऽवीरघ्नो वी[४]रवतः सुशेवान् ।
इरां वहन्तः सुमनस्यमानास्तेष्वह सुमनाः संविशामि" ॥

 इति गृहमध्य उपविशति ।

 "ॐ विश्वा उत त्वया वयं धारा उदन्या इव । अतिगाहेमहि द्विषः" [इति] भार्यां समीक्षते । भार्याद्वित्वे त्वयेत्यत्र युवाभ्यामित्यूहः । भार्याबहुत्वे युष्माभिरिति । नैतदहरागत इत्यत्राऽऽगत इति वचनं ग्रामान्तरादागतस्यानाहिताग्नेरप्येतत्प्रवेशनविधानमिति[५]ख्यापनार्थम् । तस्मान्नूतनगृहप्रवेशने ग्रामान्तरादागमने चेदं विधानम् । केचिन्नूतनगृहप्रवेश एवेच्छन्ति । तन्न । गृहानीक्षेताप्यनाहिताग्निरित्याश्वलायनसूत्रेऽनाहिताग्नेरपि ग्रामान्तरादागतस्य प्रवेश[६]नदर्श



  1. ख. ग. अतृष्पा ।
  2. ग. श्रेष्ठदेवतः । ङ. च. स्वेष्टदेवतः
  3. क. सुमुहूर्ते ।
  4. क. ङ. वीरतमः ।
  5. च. तिव्याख्या ।
  6. क.शद ।