पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७४४
भट्टगोपीनाथदीक्षितविरचिता-- [मालायाः संस्कारः]

अथैतस्या मालायाः संस्कारः । )

मालारचनाप्रकारः पाद्मे--

"गोपुच्छावयवाकारामक्षमालां विधाय च ।
मेर्वाख्यं योजयेदक्षमेकमूलाग्रसूत्रके ॥
ग्रन्थिं कुर्यात्तदग्रेण कीर्तिता चाक्षमालिका" इति ॥

 वाराहसंहितायाम्--

" अक्षान्यथोक्तान्संहृत्य विविधान्दोषवर्जितान् ।
क्षालितान्पञ्चगव्येन पञ्चवेदान्तविद्यया ॥

सद्योजाताद्यैः पञ्चब्रह्ममन्त्ररित्यर्थः ।

आरोपयेद्धेमसूत्रे द्विगुणत्रिगुणीकृते ।
सूत्रे वा राजते क्षौमे शणकेशादिवर्जिते ।
कार्पासे वा यथालाभं क्षालिते परिशोधिते ।
पृष्ठेन पृष्ठभागं च मुखेन मुखमेव च ॥
परस्परं तु संनद्धा मणयः सदृशाः शुभाः ।
सूत्रेण वा सुवर्णस्य मध्ये मध्ये च सान्तराः" इति ॥

 तन्त्रचिन्तामणौ--

"कुशोदकैः पञ्चगव्यैर्मालां प्रक्षालयेत्सुधीः ।
अश्वत्थपत्रनवके मालां संस्थापयेत्ततः ॥
मातृकास्तत्र विन्यस्य सद्योजातादिपञ्चभिः ।
अभिमन्त्र्य ततो मालां पञ्चगव्येन वारिभिः ॥
प्रथमेन तु मन्त्रेण तां मालां क्षालयेत्पुनः ।
उद्वर्तयेद्द्वितीयेन चन्दनेन सुगन्धिना ॥
गुग्गुल्वगरुभिर्मालां तृतीयेन सुधूपयेत् ।
कस्तूरीचन्दनाद्यैस्तु चतुर्थेनानुलेपयेत् ॥
सर्वान्मणीन्पञ्चमेन मन्त्रेण त्वभिमन्त्रयेत् ।
तृतीयेन ततो मेरुं शतवारं हि मन्त्रयेत् ॥
ततस्तैः पञ्चभिर्मन्त्रैर्मालां सम्यक्प्रपूजयेत्" इति ।

 अन्यत्रापि--

"मणिमेकैकमादाय सूत्रे तत्र नियोजयेत् ।
मुखे मुखं तु संयोज्य पृष्ठे पृष्ठं तु योजयेत् ॥
प्रोक्तसंख्यान्यमेकाक्षं मेरुत्वेनाग्रतो न्यसेत् ।
एकैकमणिमध्ये तु ग्रन्थिबन्धं प्रकल्पयेत् ॥
मातृकास्तत्र विन्यस्य पञ्चगव्यैः समाहितः ।