पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[सिद्धारिशोधनप्रकारः]
७२७
संस्काररत्नमाला

ऋणिता धनिता चात्र पूर्ववत्परिकीर्तिता ॥
उक्तान्यतरमार्गेण शोधनीयमृणं धनम्" इति ।

([१][२]थ प्रसङ्गात्सिद्धारिशोधनप्रकारः ।

"ऊर्ध्वाभिश्च तिरश्चीभी रेखाभिः पञ्चपञ्चभिः ।
कोष्ठषोडशकं कृत्वा मातृकार्णैः प्रपूरयेत्" ॥

 यथा--

"एक१त्रि३रुद्र११नव९दृङ्२ निगमा४र्क१२पङ्क्ति१०ष६
ण्नाग८भूप१६मनु१४बाण५हये७षु५तिथ्याम् १५ ।
कामे १३ क्रमादकथहप्रभृतीन्मनीषी वर्णान्समालिखतु
षोडश [केषु च]त्रीन्" इति ।

 अस्यार्थः--रुद्र एकादशं कोष्ठम् । दृग्द्वितीयम् । निगमाश्चतुर्थम् । अर्का द्वादशम् । पङ्क्तिर्दशमम् । नागोऽष्टमम् । भूपाः षोडशम् । कामस्त्रयोदशम् । एकादिकामान्तेषु प्रथमं क्रमादकारादीन्स्वरान्, ततः कादितान्तान्, ततस्थादिसान्तान्वर्णान्विलिख्य ततः प्रथमकोष्ठे तृतीय एकादशे च हळक्षान्विलिखेदिति ।

"विदिग्गतेषु कोष्ठानां चतुष्केषु चतुर्ष्विह ।
यत्र साधकनामादि[३]वर्णस्तत्सिद्धिसंज्ञकम् ॥
प्रादक्षिण्यक्रमेणास्माच्चतुष्कत्रितयं परम् ।
साध्यं तथा सुसिद्धं च शत्रुश्चेत्यभिधीयते ॥
एकैकस्मिंश्चतुष्केऽपि यस्मिन्कोष्ठे यदक्षरम् ।
तदाद्युक्तक्रमेणैव सिद्धसाध्यादिकल्पना ॥
एवं साध्यचतुष्कादौ तत्तुल्यस्थानकोष्ठतः ।
साध्यसिद्धः साध्यसाध्य इत्याद्याख्याः क्रमान्मताः" ॥

 सिद्धसिद्धप्रभृत्यपर्यन्तं(?) षोडशसप्तसु यत्र यस्य मनोराद्यो वर्णः सोऽपि तदाह्वय इति स्पष्टोऽर्थः ।



  1. धनुश्चिह्नान्तर्गतग्रन्थस्थाने ड. पुस्तकेऽन्यथा ग्रन्थः स यथा--"नात्र सिद्धारिचक्रविचारः । तदुक्तं सिद्धान्तशेखरे--एकत्रिपञ्चसप्तार्णनवरुद्राक्षरान्विते । द्वात्रिंशदक्षरे मन्त्रं सिद्धारीन्नैव शोधयेत् । ये च बौद्धाश्च जैनाश्च गोपाला वैष्णवाश्च ये । सिद्धसाध्यसुसिद्धारिविचारपरिवर्जिता इति" इति ।
  2. ख. ग. अत्र ।
  3. क. ख. दिर्वर्ण ।