पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[गर्भाधानप्रकरणम्]
६८३
संस्काररत्नमाला
( गर्भाधानकालः )
 

 तत्र तानि कानीत्यपेक्षायां ब्रह्मपुराणे--

"चतुर्दश्यष्टमी चैव अमावास्या च पूर्णिमा ।
पर्वाण्येतानि राजेन्द्र रविसंक्रान्तिरेव च ॥
तैलस्त्रीमांसभोगी च सर्वेष्वेतेषु वै पुमान् ।
विण्मूत्रभोजनं नाम प्रयाति नरकं नृप" इति ॥

  चकारादेकादश्या ग्रहणम् । एतेषु पर्वसु ।

 मनुरपि--

"अमावास्यामष्टमीं च पौर्णमासीं चतुर्दशीम् ।
ब्रह्मचारी भवेन्नित्यमप्यृतौ स्नातको द्विजः" इति ॥

श्रुतिरपि--

"नामावास्यायां च पौर्णमास्यां च स्त्रियमुपे-
याद्यदुपेयान्निरिन्द्रियः स्यात्" इति ।

याज्ञवल्क्यः--

"एवं गच्छन्स्त्रियं क्षामां मघां मूलं च वर्जयेत् ।
सुस्थ इन्दौ सकृत्पुत्रं लक्षण्यं जनयेत्पुमान्" इति ॥

 क्षामा कृशा । एतच्च क्षामत्वं रजस्वलाव्रतेनैव भवति । नो चेदल्पस्निग्धभोजनादिना कार्यं रजःक्षयार्थम् ।

 तथाच बृहस्पतिः--

"स्त्रियाः शुक्रेऽधिके स्त्री स्यात्पुमान्पुंसोऽधिके भवेत् ।
तस्माच्छुक्रविवृद्ध्यर्थं स्निग्धं भक्ष्यं प्रकल्पयेत् ॥
लघ्वाहारां स्त्रियं कुर्यादेवं संजनयेत्सुतम्" इति ।

 मनुः--

"पुमान्पुंसोऽधिके शुक्रे स्त्री भवत्यधिके स्त्रियाः ।
समेऽपुमान्पुंस्त्रियौ वा क्षीणेऽल्पे च विपर्ययः" इति ॥

 अपुमान्नपुंसकः । पुंस्त्रियौ वा यदि बीजविभागः ।

तदाह यमः--

"यदि संभोगकाले तु पुरुषो रागमोहितः ।
द्विधा समुत्सृजेच्छ्रुक्रं यमकं तत्र जायते" इति ॥

 क्षीणे निःसारे, अल्पे च विपर्ययो गर्भाग्रहणम् । मघां मूलं चेति चकारः शास्त्रान्तरोक्तवर्ज्यनक्षत्राणां समुच्चयार्थः । सुस्थे शुभस्थानस्थिते । इन्दौ चन्द्रे सकृदेकस्यां रात्रौ न द्विस्त्रिर्वेत्यर्थः ।

नारदः--

"उपवीती युग्मतिथौ न नग्नः कामयेत्स्त्रियम् ।
पुत्रार्थी पुरुषस्त्यक्त्वा पर्वमूलाहिपैतृकम्" इति ॥