पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[औपासनहोमः]
६१७
संस्काररत्नमाला
( औपासनहोमाकरणे प्रत्यवायः )
 

  भायां वत्सं जनयत्येवमौपास[१]नेऽग्निहोत्रं व्यापन्नं भूयो जनयति, औपा-
  सनस्यैवैषा संततिर्यदग्निहोत्रं तदु तथा न कुर्यान्न विद्यत औपास-
  नाग्निहोत्रयोर्विवेचनमुभयं जुहुयादौपासनमग्निहोत्रं चाथापि विज्ञायते
  सप्त पाकयज्ञसंस्था औपासने चतुर्दशाग्निहोत्रे" [ इति ] ।

 औपासनहोमं प्रशंसत्यङ्गिराः--

"यद्दद्यात्काञ्चनं मेरुं पृथिवीं च ससागराम् ।
तत्सायंप्रातर्होमस्य तुल्यं भवति वा न वा" इति ।

 अकरणे प्रत्यवायमाह गर्गः--

"कृतदारो न तिष्ठेत क्षणमप्यग्निना विना ।
तिष्ठेत चेद्द्विजो व्रात्यस्तथा च पतितो भवेत् ।
यथा स्नानं यथा संध्या वेदस्याध्ययनं यथा ।
तथैवौपासनं कार्यं न स्थितिस्तद्वियोगतः ।
यो हि हित्वा विवाहाग्निं गृहस्थ इति मन्यते ।
अन्नं तस्य न भोक्तव्यं वृथापाको हि स स्मृतः ।
यत्र नाश्नन्ति वै देवाः पितरोऽतिथयस्तथा ।
वृथापाकः स विज्ञेयो न तस्याद्यात्कथंचन ।
वृथापाकस्य भुञ्जानः प्रायश्चित्तं समाचरेत् ।
प्राणायामशतं कृत्वा घृतं प्राश्य विशुध्यति" इति ।

 प्रतिप्रसवमाह स एव--

"पितृपाकोपजीवी च भ्रातृपाकोपजीवकः ।
ज्ञानाध्ययननिष्ठो वा न दुष्येताग्निना विना" इति ।

बौधायनेन विधुरस्य विवाहासामर्थ्येऽनाश्रमित्वदोषपरिहारायोपाय उक्तः--

"अथातो मृतपत्नीकस्य विवाहासमर्थस्य होमविधिं व्याख्यास्यामः प्रणवेन लौकिकाग्निं परिगृह्यान्वग्निरुषसामग्रमख्यदित्यानीय पृष्टो दिवीति प्रतिष्ठाप्य तत्सवितुस्ता सवितुरद्या नो देव सवितर्विश्वानि देव

  सवितरिति चतसृभिश्चतस्रः समिधोऽभ्याधायाग्निमलंकृत्यौपासनं जुहुयादेवमहरहः काले प्रणवादिहोमान्तं कुर्यादाविवाहादासंन्यासाद्वा मरणादनाश्रमदोषो नास्तीत्याह भगवान्बौधायनः" इति ।



७८
 
  1. ख. ग ङ. च. सनोऽग्नि ।