पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५६८
[विवाहः]
भट्टगोपीनाथदीक्षितविरचिता--
( वधूप्रवेशः)
 

 दिनक्षयादिलक्षणमुक्तं श्रीपतिना--

"यश्चैकः स्पृशति [१]दिनत्रयं च वारो
दैवज्ञैरवमदिनं तदुक्तमार्यैः ।
यः[२] [३]स्पर्शाद्भवति तिथि[४]स्त्रयेण चाह्नां
त्रिद्युस्पृक्स पुनरिदं द्वयं च नेष्टम्" इति ॥

 युग्मदिने प्रवेशस्तु षोडशदिनमध्य एव ।

 तदुक्तं तत्रैव--

"विवाहमारभ्य वधूप्रवेशो युग्मे तिथौ षोडशवासरान्तात् ।
तदूर्ध्वमासेषु च पञ्चमान्तात्ततः परस्तान्नियमो न चास्ति" इति ॥

 तत्रापि विशेषमाह नारदः--

"समे वर्षे समे मासि यदि नारी गृहं व्रजेत् ।
आयुष्यं हरते भर्तुः सा नारी मृतिमाप्नुयात्" इति ।

 अत्रापि वर्ज्यमासा उक्ता बृहस्पतिना--

"कुलीरकन्यकाकुम्भे दिनेशे न विशेद्गृहम् ।
ग्रामं वा नगरं वाऽपि पत्तनं वा नराधिप" इति ॥

 ज्योतिष्प्रकाशे--

"पृष्ठस्थं दक्षिणस्थं वा भृगुं कृत्वा विशेत्सदा ।
पुरतो वामतश्चापि प्रतिशुक्रं न वै विशेत् ॥
निर्गमान्नवमे मासि तथैव नवमे दिने ।
रिक्तासु निन्द्ययोगेषु भानुभानुजवारयोः ॥
अग्रदक्षिणभागस्थे चन्द्रे शस्तं न वेशनम्" इति ।

 नवमदिननवममासनिषेधस्य देशव्यवस्थोक्ता कालपदीपे--

"गव्यूतिहीने त्वथ नैव निर्गमान्मासे दिने वा नवमे पुनर्विशेत्" इति ।

 गव्यूतिः क्रोशद्वयम् ।

 प्रतिशुक्रापवादमाह लल्लः--

"स्वभु(भ)वनपुरप्रदेशे देशानां विप्लवे तथोद्वाहे ।
नववध्वा गृहगमने प्रतिशुक्रविचारणा नास्ति" इति ॥



  1. तिथित्रयमित्यर्थः ।
  2. ख. या ।
  3. स्पर्शी भवतीति क. पुस्तकशोधितपाठः ।
  4. ख. ग. ङ. च. थित्रये ।