पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५४०
[विवाहः]
भट्टगोपीनाथदीक्षितविरचिता--
( वरवरणम् )
 

शाङ्खायनः--

"स्नातं कृतमङ्गलं वरमविधवाः सुभगा युवत्यः कुमार्यै वेश्म
प्रतिपादयन्ति तासामप्रतिकूलः स्यादन्यत्राभक्ष्यपातकेभ्यः" इति ।

 अविधवा इत्युपलक्षणम् । शिष्टद्विजा अपि ब्रह्मघोषपूर्वकं कन्यागृहे वरमानयन्ति । तासां स्त्रीणामप्रतिकूलोऽनुकूलो वरः स्यात्ता यद्यत्कारयन्ति कुलाचारमर्था[१]दविरुद्धं तत्तु कुर्यात् । सर्वमेवोक्तं कुर्यादिति न, अभक्ष्यपातकेभ्योऽन्यत्र, अभक्ष्यभक्षणं येन च पातकं भवति तन्न कुर्यात् । काश्चन स्त्रियोऽस्मिन्नवसरे कार्मणादिकं कुर्वन्ति तद्व्यतिरिक्तं यद्यत्कारयन्ति तद्विधेयमिति तद्भाष्यम् ।

 अन्यच्चाहाऽऽपस्तम्बः--"तथा मङ्गलानि" इति ।

 शङ्खदुन्दुभिवीणावादित्रसंप्रवादनानि कुलस्त्रीगीतानि केशश्मश्र्वादिकल्पनाहतचित्रवासोधारणगन्धानुलेपनस्रग्धारणापदातिगमनचित्रध्वजादीनि शिष्टाचारप्रसिद्धानि मङ्गलानि विवाह उपसंहर्तव्यानीति सुदर्शनः ।

 ततः कन्यादाताऽश्वादियानयुतः समङ्गलवादित्रघोषः स्वलंकृतः स्वेष्टबन्धुवृद्धमान्यजनपुरन्ध्र्यादिसहितः सपत्नीको वरगृहमागत्य प्राङ्मुखं वरमुपवेश्योदङ्मुखस्तस्य दक्षिणत उपविश्य पत्नीं स्वदक्षिणभागे तथैवोपवेशयित्वाऽऽचम्य प्राणानायम्योक्तरीत्या गणपतिं संपूज्य यथाचारं कलशं संस्थाप्य तत्र वरुणं संपूज्य द्वयोर्विसर्जनं कुर्यात् । कन्याविवाहाङ्गभूतं वरपूजनमहं करिष्ये, तदङ्गं गणपतिपूजनं वरुणपूजनं [च] करिष्य इति संकल्पं कुर्वन्ति तद्दूषितमेवोपनयनप्रकरणे ।

अथ वरवरणम् ।

 तत्र कन्यापितोदगयन आपूर्यमाणपक्षे पुण्ये नक्षत्रे युग्मान्ब्राह्मणान्वरान्वरनिश्चयार्थं प्रहिणोति--

"ॐ प्र सु ग्मन्ता धियसानस्य सक्षणि वरेभिर्वरा अभि षु प्रसीदतः ।
अस्माकमिन्द्र उभयं जुजोषति यत्सोम्यस्यान्धसो बुबोधति" इत्यनेन मन्त्रेण ।

 ततो गच्छतस्ताननुमन्त्रयते--"ॐ अनृक्षरा ऋजवः सन्तु पन्था येभिः सखा० ममस्तु देवाः" इति । वरनिश्चयं कृत्वा तेष्वागतेषु यस्मिन्कस्मिंश्चिच्छुभे मुहूर्ते कन्यावरणात्पूर्वमनन्तरं वा यः कश्चिद्वृद्धः कन्यापक्षीयो वरपितरं प्रति ब्रूयात् । एतस्य कन्या वधूरस्ति तस्याः कन्यायास्त्वत्पुत्रं भर्तृत्वेन स्वीकर्तुं त्वत्समीपे



  1. क. ङ. र्थावि ।