पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[विवाहः]
४४७
संस्काररत्नमाला
(गोत्रप्रवरनिर्णयः, द्विगोत्राः )
 

णयो लव्यारदण्डयो वैरणयो मु[१]ण्डोदरयः सैवपथयः शाल्मातपा मौ[२]ञ्जिलताः पादोहता हारिग्रीवी रोहिष्या मौसलयः सैवगः साम्भरायणाः कैकर्णायना मा[३]र्गायणा आचर्याः शालङ्कायनय उपकल्मकायनयो वारिणयो यवात्यायनयः क्षौमिनयो लाशयः साकाक्षयस्तण्डयो लाज्यायनयो हृ[४]दोगयो मादुराक्षयः पण्डोद्धनाः कुण्ड्याक्षय उप[५]कूला अ[६]र्बुदाः शैवायुधाः परहता वैत्योरन्दय औकुला वैरण्डयो गोव्यादयो दामाः सो[७]म्यानया ब्राह्मण्याः पुत्रयो वासिषाय[८]णाः शारगरः स्फा[९]ण्टावचनाः ।

इतीध्मवाहाः ।

 तेषां त्र[१०]यः । आगस्त्यदार्ढच्युतैध्मवाहेति दा[११]र्ढ्येति वा पाठः । एको वा[१२]ऽऽगस्त्येति ।
 साम्भवाहानां साम्भवाहान्त्यौ पूर्वावेव । आगस्त्यदार्ढच्युतसाम्भवाहेति ।
 एवं सोमवाहादीनां चतुर्णां तत्तन्नामान्त्यौ पूर्वावेव ।
 पूर्णमासानां पारणिनां च त्रयः । आगस्त्यपौर्णिमासपारणेति ।
 हिमोदकाः । अक्राः शक्ताः शुक्ता हंसाः श्वासा हेमचर्चयः ।

इति हिमोदकाः ।

 तेषां त्रयः । आगस्त्यहैमचर्चिहैमोदकेति ।
 पाणिका वि[१३]मितेलयः । मामितेकलयः । पिना[१४]मकाः । नन्दयो[१५]नियः । विलयः ।

इति पाणिकाः ।

 तेषां त्रयः । आगस्त्यपैनामकपाणिकेति ।
 अगस्तीनां सर्वेषां परस्परमविवाहः, सगोत्रत्वात्सप्रवरत्वाच्च ।

इत्यगस्तयः ।

अथ दिगोत्राः ।

शौङ्गशैशिरयः संकृतयो लौगाक्षयश्च ।

 तत्र भरद्वाजाच्छुङ्गाद्वैश्वामित्रस्य शैशिरेः क्षेत्रे जातः शौङ्गशैशिरिनामा



  1. ग. मुडोद । ड. मुदोद ।
  2. ग. मौजिल ।
  3. क. ख मार्गीय ।
  4. ड. हृद्रोग ।
  5. ड. अपकूला ।
  6. ग. अम्बुदाः ।
  7. ग. सौम्यानयो ।
  8. ग. यथाः शा ।
  9. क. ख. स्फाण्ठायनाः ।
  10. कः यः । अग ।
  11. ग. दार्ज्येति ।
  12. ग. वाऽग ।
  13. ङ. विमलयः ।
  14. ङ. नानकाः ।
  15. ङ. निलयः ।