पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४३४
भट्टगोपीनाथदीक्षितविरचिता-- [गोत्रप्रवरनिर्णयः]
(भारद्वाजाः(३))
 

 भ(भा)रद्वाजाः क्षाम्यायणा मेङ्गडा देवाश्वा इद्वहव्याः प्राग्वंशयो वाहच्छन्ना[१] वाह्यो[२]गा[३] वासीतायनास्तैदेहा आश्ला औक्षाः शूरयः पारिणद्धेयाः केशस्वेयाः शौ[४]द्वय ऊरू[५]ढाः खारग्रीवय औपसयोतय आग्निवेश्याः शवा गौरिवायनाः खेलकः स्तनकर्णा ऋक्षा माणभिन्द्याः कद्वौदकाः सौज्व[६]लापा वैलाः खौरडा देवयोनयो भरुण्डेया भ[७]न्दादयः सौरंभराः शुङ्गा देवमाय इषुमत्ता औदमेघयः प्रावाहणेयाः कल्माषा राजस्तवयः संघोषकृतयः पराह[८]रायो[९] वलभोकयो रुद्राङ्गपथाः शालद्वलयो वेदचेला नृत्यायना नृत्याः शा[१०]लालयः शार्हलयः काक्षला बाष्कलाः सैह्यकेयाः कौ[११]डायनाः कौण्डिन्या ब्रह्मस्तम्भा राजस्तम्भा अग्निस्तम्भा वायुस्तम्भाः सूर्यस्तम्भाः सोमस्तम्भा विष्णुस्तम्भा यमस्तम्भा इन्द्रस्तम्भा आपस्तम्भाः । ये चान्ये स्तम्भशब्दान्तास्तेऽपि । आरणाः सिन्धवः कौमुदगन्धयः शिखायना मात्रेयायणा भामाण्याः कुक्षाः कौकाक्षयस्तैदुन्दयो दार्भयः शामेया मत्स्यक्राथाः कारुणायनाः कारुपथयः करिपा[१२]यः कावल्या वालिशायनाः सौहयो वाराहयो विविषयः शिलामलयः पैलाः शालंकाय[१३]नो जैह्मलाय[१४]नयः साष्टकयो ला[१५]भायनय आ[१६]पस्तबयो धौताञ्चकयो जित्यद्रोणयो[१७] बाह्यगच्छयो व्यष्टकथः स्वारग्रीवयो वाजपृष्टयः प्रवाहयो दशा[१८]दीकयस्तूर्णकर्णयः काञ्चयो देवागरयो हारिकर्णयः सपौलयः सौगेया मालोहराः खगखलायनाः सौविष्टा हालो[१९]दराः सात्यमुग्रयो लेखायनाः कारुणायनाश्चेला रुक्षाः किकायना वाललक्षा गौरिवाः[२०] सौपथाः सौभराः सौबुद्धयो धौरकुलिका वि[२१]किराः कुषिया मालाहलाः श्रीपथा अपिना निद्राङ्गवधाः शैखेया मा[२२]धुकवर्याः काण्डण्या औवेया मैथुनमतयः कौरुलेत्र[२३]याः खारणादयो[२४] देवस्थानयः शालुहवो गो[२५]खपिङ्गलयो गङ्गोदयोऽधिकारग्रीवयोऽयम्ब[२६]कयो माषायणाः शाक्राः काजाः सौविश्वाः[२७] कमु



  1. ड. न्ना बाह्यो ।
  2. ख. ह्योगाः कसी ।
  3. ड. गा वसी ।
  4. ग. ङ.शौद्धय ।
  5. ख. रूढा रवार । ड. रूढा रवारिग्री ।
  6. ख ज्वकाषा ।
  7. ड. भद्राद ।
  8. ड. हरयो ।
  9. ड. यो बल ।
  10. ग. शालप्तयः । ड. शाललयः ।
  11. ग. ड. कौण्डाय ।
  12. छ. षायणाः का ।
  13. ग. ड. यनयो जै ।
  14. ड. यनः सा ।
  15. ख. लाम्भाय ।
  16. क. आयस्त ।
  17. ख. यो वाह्य ।
  18. ड. शादिक ।
  19. ख. ड. लोहराः ।
  20. ख. वाः सौभ ।
  21. ङ विकाराः ।
  22. ड. माधूक ।
  23. ख. ड. त्रया रवार ।
  24. ख. यो व ।
  25. ख. ङ. गोरवपि ।
  26. ग. म्बकायो । ड. म्बह्वयो ।
  27. ङ. श्वाः काम ।