पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३२०
[अध्येतृधर्माः]
भट्टगोपीनाथदीक्षितविरचिता--

॥ १५ ॥ अष्टमीं पर्वाणि चोपवसेन्न च संविशेदेतस्मिन्नेव संवत्सरेऽधीयीत पुनर्यावदध्ययनमेतद्व्रतं चरेत्संवत्सरे पर्यवेते प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य खिलेऽच्छदिर्दर्शेऽग्निमुपसमाधाय संपरिस्तीर्य द्यौः समिदित्यावृत्तैः समिधोऽभ्याधायाऽऽदित्य व्रतपत इत्यावृत्तैर्देवता उपतिष्ठते गुरवे वरं दत्त्वा केशश्मश्रूणि वापयतेऽथास्य स्वाध्यायमधि नित्यं नानुत्सृष्टाध्यायोऽधीयीत न नक्तं नाभिदोषं ब्रह्मचर्यमापद्य न दत्तः प्रक्षाल्य न मा सं भक्षयित्वा न केशान्प्रविध्य न केशश्मश्रूणि वापयित्वा न स्नातो नानुलिप्तो न स्रग्वी नाक्तो नाभ्यक्तो नाऽऽर्द्रो नाऽऽर्द्रे नानपवृष्टे नाभ्रे न च्छायायां न पर्यावृत्त आदित्ये न हरितयवान्प्रेक्षमाणो न ग्राम्यस्य पशोरन्ते नाऽऽरण्यस्य नापामन्ते नाशृतमुत्पतितं न लोहितं दृष्ट्वा नापपात्रं न हार्म्याणि न शवं न शरीराणि प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य खिलेऽच्छदिर्दर्शेऽग्निमुपसमाधाय संपरिस्तीर्य दर्भेष्वासीनो दर्भान्धारयमाणः पराचीनमधीयीत वरं वा दत्त्वौपासनेऽध्येष्यमाणो नान्या वाचो वदेदध्येष्यमाणो मदन्तीरुपस्पृश्य प्रथमेनानुवाकेन शान्तिं कृत्वाऽधीयीताधीत्य चोत्तमेनैवं कर्मसु यत्र क्व चाशान्तिकृतं पश्येत्पुनरेव शान्तिं कृत्वाऽधीयीत न प्रवर्ग्यायोपनिष्क्रम्याप्रविश्य ग्राममन्यदधीयीतान्यदधीयीत" इति ।

 केशशब्द[१]स्यादन्तत्वात्पूर्वनिपातेऽपि केशपूर्वकवपनस्याऽऽसुरत्वेन श्रुतौ निन्दितत्वान्न तथा वपनं किं तु श्मश्रुपूर्वकमेव वपनम् । खिल आ[२]वृतः । अच्छदिर्दर्शो यत्र गृहच्छदींषि न दृश्यन्त एतादृशे देश इत्यर्थः । संपरिस्तीर्येत्यत्रत्यसंशब्दाद्बहुलदर्भैः परिस्तरणं न तु दर्भसंख्यानियमः । यथारूपं यथालिङ्गम् । अथशब्दः कालाव्यवधानार्थः । प्रभृतीः, आदीः । अभिव्याहारयति पाठयति । अशक्तौ प्रथमोत्तमयोरनुवाकयोरादी वा पाठयति । ततः, अभिव्याहरणोत्तरम् । संमील्येत्यत्र नेत्रे इति शेषः । अथशब्दः कालाव्यवधानार्थः । अह[३]तम्--"ईषद्धौतं नवं श्वेतं सदशं यन्न धारितम्" इतिलक्षणलक्षितम् । परिभाषयैव प्रादक्षिण्ये सिद्धे पुनर्वचनं शिरोवेष्टनस्य लोकरीतिसिद्धत्वेन परिभाषाया अप्रवृत्तिः, तथा चाप्रादक्षिण्यमपि कदाचिदित्याशङ्कां वारयितुमनुकूलवाची वा प्रदक्षिणशब्दः । प्रपादयति प्रापयति । एतां रात्रिम् । यस्मिन्दिने ए[४]तदन्तं कर्म कृतं तदीयां रात्रिमित्यर्थः । "कालाध्वनोरत्यन्तसं


  1. क. ब्दस्य पूर्व ।
  2. क. ग. आवृत्तः ।
  3. ख. घ. हतं धौतम् । परि ।
  4. ग. एवैत ।