पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[पुनरुपनयने कारणानि]
२८३
संस्काररत्नमाला ।
( प्रायश्चित्तभूतपुनरुपनयनप्रयोगः )
 

 स्मृतिदर्पणे वसिष्ठः--

"पापांशकगते चन्द्रे अरिनीचस्थितेऽपि च ।
अपराह्णे चोपनीतः पुनःसंस्कारमर्हति" इति ॥

 अत्रापराह्णस्त्रेधाविभक्तदिनतृतीयांश इत्युक्तं मदनरत्ने ।

 अथ तृतीयं पुनरुपनयननिमित्तम्--एतच्च'सर्वेभ्यो वै वेदेभ्यः सावित्र्यनूच्यत इति हि ब्राह्मणम्' इति धर्मसूत्रव्याख्यानावसर उज्ज्वलाकृतोक्तम् 'उपनयने यत्सावित्र्या अनुवाचनं तन्मुखेन सर्वे वेदा अनुक्ता भवन्ति । अतोऽगृह्यमाणविशेषत्वादेकमेवोपनयनं सर्वार्थम्' इति ।

 अस्मिन्नर्थे शाट्यायनब्राह्मणमेव पठितम् । अथर्ववेदार्थं तु पृथगुपनयनं वचनात्कर्तव्यम् । तथा च तत्रैव श्रुतम् 'नान्यत्र संस्कृतो भृग्वङ्गिरसोऽधीयीत' इति । अन्यत्रान्यवेदार्थम् । भृग्वङ्गिरसोऽथर्ववेद इति । त्रिविधे पुनरुपनयने द्वितीयतृतीययोः क्वचिदपि ग्रन्थे विशेषानुक्तेरविकृतं पुनरुपनयनं गार्हपत्याधानात्प्राक्सूर्योदयेऽविकृताधानवत् ।

प्रायश्चित्तभूतपुनरुपनयनप्रयोगः ।

 प्रायश्चित्तभूतपुनरुपनयने तूक्तेभ्यो वचनेभ्योऽनेकविशेषावगतेस्तत्प्रयोगो लिख्यते । तच्च यत्र प्रायश्चित्तसहितं विहितं तत्र पर्षदुपदिष्टविधिना प्रायश्चित्तं कृत्वा कार्यम् । यथोष्ट्रीक्षीरपानादौ । यत्र जातकर्मादिसंस्कारसहितं विहितं तत्र निमित्तानन्तरं करणपक्ष उदगयनवसन्ताद्यनालोच्यैव पर्षदुपदेशेन चौलान्तान्संस्कारान्कृत्वा कार्यम् । अन्यथोदगयनवसन्ताद्यावश्यकम् । तिथिनक्षत्रालोचनमात्रमेव वा । कालान्तरे पुनरुपनयनकर्तव्यतायामपि तावत्पर्यन्तं संध्यावन्दनं भवत्येव ।

"संध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु" इति वचनात् ।

 महापातकप्रकरणे--'सम्यक्संध्यामुपासीत' इति स्मृतेश्च महापातकिनोऽपि संध्यावन्दनकर्तव्यतायां सिद्धायां किमु वक्तव्यं तदन्यस्य । ब्रह्मयज्ञादिकं तु न भवत्यशुचित्वात्तथावचनाभावाच्च । पुनःसंस्कारार्हस्य तु कर्मलोपभयाद्रात्रावपि संस्कारो विहितो नान्यस्येति मुहूर्तमार्तण्डटीकायाम् । कर्ता च पितृसत्त्वे स एव । तदभावे पितामहपितृव्यादिः सपिण्डः । तदभावे यः कश्चिद्विद्वान्स्वशाखाढ्यः । पुनरुपनयनं यस्मिन्देशे तत्रैव जातकर्मादयः कार्याः ।

 अस्य कृतौर्ध्वदेहिकस्य पुनःसंस्कारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं जातक