पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२१५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[उपनयनप्रयोगः]
२११
संस्काररत्नमाला ।
( त्रिवृदन्नहोमः )
 

संमार्गदर्भा[१]निध्मं बर्हिरवज्वलनदर्भानाज्यं ब्राह्मणपरिवेषणार्थमानीताद्बहिरेव संस्कृतादन्नाद्गृहीतमोदनापूपसक्त्वात्मकं त्रिवृदन्नं चाऽऽसादयेत् । तत्रापूपास्त्रिभ्योऽधिका होमपर्याप्ता ग्राह्याः । अपूपशब्देन गोधूमविकाराः सच्छिद्राः पूरिका उच्यन्ते । मण्डका इति केचित् । सक्तवो भर्जितयवपिष्टानि । एतदभावे भर्जितगोधूमपिष्टानि । अपूपा अक्षारलवणा ग्राह्याः ।


ततः पवित्रकरणादि ।

 ब्रह्माऽत्र स एव । पृथग्वा । प्रथमपक्षे नात्र तद्वरणं वृतत्वात् । ततः प्रणीताप्रणयनादि परिधिपरिधानान्तं कृत्वाऽऽसादितं त्रिवृदन्नं बहिर्निष्पन्नत्वादग्नावधिश्रित्याभिघार्योत्तरत उद्वास्याद्भिः प्रोक्षति । अयं देवपवित्रसंस्कारो मातृदत्तमते । उज्ज्वलाकृन्मते तु नैष संस्कारः । शूद्रकर्तृकपाक एव तेनोक्तेः । एवं मासिश्राद्धादावपि । ततस्तमभिघार्याग्नेः पश्चाद्बर्हिषि निधायापूपानवखण्ड्यौदने प्रक्षिप्य सक्तव(क्तूं)श्च प्रक्षिप्य लौकिकमाज्यमासिच्य मिश्रयित्वा सप्त भागान्समान्कृत्वा, इदं विश्वेभ्यो देवेभ्य इद सर्वाभ्यो देवताभ्य इत्यन्तिमभागयोर्देवतानिर्देशं कुर्यात् । न वा विभागनिर्देशौ ।

 ततोऽग्निं परिषिच्येध्माभ्याधानादिप्रसाधनीदेवीहोमान्तं कृत्वा सर्पिर्मिश्रितं त्रिवृदन्नमवदानधर्मेणावदायावदाय जुहोति । दर्व्यामुपस्तीर्य मध्यात्पूर्वार्धाच्चावदायाभिघार्य हविः प्रत्यभिघारयतीत्येषोऽवदानधर्मः । विभागपक्षे क्रमेण तत्तद्भागादवदानम् । 'अग्नये स्वाहा । सोमाय स्वाहा । अग्नयेऽन्नादाय स्वाहा । अग्नयेऽन्नपतये स्वाहा । प्रजापतये स्वाहा । विश्वेभ्यो देवेभ्यः स्वाहा । सर्वाभ्यो देवताभ्यः स्वाहा' इति क्रमेण हुत्वा दर्व्यामुपस्तीर्य सर्वेभ्यो हविर्भ्य उत्तरार्धात्सकृत्सकृन्मेक्षणेन हस्तेन वाऽवदाय द्विरभिघार्य न हविः प्रत्यभिघारयति । अग्नये स्विष्टकृते स्वाहेतिपूर्वाहुतिभिरसंसक्तामुत्तरार्धपूर्वार्धे जुहोति यथालिङ्गं त्या[२]गाः । विभागाभावपक्ष एकमेवावदानमेकत्वाद्धविषः । अयं चावदानधर्मो भाष्यकृन्मते । अन्येषां मते तु लाजहोमव्यतिरिक्तस्थले न कुत्राप्यवदानधर्मोऽस्तीति द्रष्टव्यम् ।

 ततः परिस्तरणविसर्गपरिषेकौ कृत्वा सर्वप्रायश्चित्तं हुत्वोपस्थानं कुर्यात् । शुल्बप्रहरणादिधर्माः कृताकृताः ।


  1. क. र्भानवज्वलनदर्भानिध्मं बर्हिराज्यं ।
  2. ग. घ ङ. त्यागः ।