पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/११७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[प्रायश्चित्तसंग्रहकारिकाः]
११३
संस्काररत्नमाला ।

समुच्चीयत एवात्र भवेदौपासने स च ।
कात्यायनादिभिर्ह्येतस्याप्युक्ताऽद्भुतताऽस्ति वै ॥ ४२ ॥
य आहिताग्नेरित्येतच्छास्त्राङ्गीकार एव तु ।
स्थालीपाको भवेदेषोऽनङ्गीकारे त्वयं न हि ॥ ४३ ॥
गृह्योक्तविधिमेवात्र कल्पेऽस्मिंस्तु समाचरेत् ।
स्नातकस्य यदा गौः स्याद्युग्मसूर्लौकिकानले ॥ ४४ ॥
प्रकुर्वीत तदा स्थालीपाकं गार्ह्यविधिं च सः ।
गृह्योक्तविधिमात्रं वा स्थालीपाको भवेन्न तु ॥ ४५ ॥
वर्णिनो विधुरस्यापि विधिरेवं प्रकीर्तितः ।
कात्यायनोक्तमेवात्र विधिं केचित्समूचिरे ॥ ४६ ॥
सर्वेऽपीमं विधिं कुर्युरिति प्राहुर्बुधाः परे ।
पुमानन्यतरः सोऽपि मृतस्तत्रापि मारुतः ॥ ४७ ॥
आहिताग्नेर्भवेदिष्टिरिष्टी चेति यथायथम् ।
कात्यायनोक्तस्य विधेर्विकल्पः स्यादनुष्ठितौ ॥ ४८ ॥
मृतशब्दश्रुतौ स्वस्य स्यात्सौरभिमतश्चरुः ।
अनिष्ट्वाऽऽग्रयणेनान्नं भक्षयेद्यदि नूतनम् ॥ ४९ ॥
वैश्वानराख्यदेवत्यं चरुं कुर्वीत तत्र तु ।
अविप्रतिग्रहेऽप्येष हिरण्यं दक्षिणाऽत्र तु ॥ २५० ॥
विद्विषाणस्य चेदन्नं भुञ्जीयात्स्यात्तदाऽप्ययम् ।
अग्निर्गुणी भवेदेषु विविच्याद्या गुणाः स्मृताः ॥ ५१ ॥
स्थालीपाके त्वतिक्रान्ते यद्यन्याग्नौ स्वयं यजेत् ।
स्वाग्नावन्यो यजेद्यद्वा स्यादाग्नावैष्णवश्चरुः ॥ ५२ ॥
प्रधानोत्तरविज्ञान एवैष चरुरीरितः ।
स्थालीपाकं पुनः कुर्यादनिषिद्धे दिने बुधः ॥ ५३ ॥
पूर्वं चेत्तत्परित्यज्य हविः सर्वाख्यचित्तकम् ।
तदा होतव्यमेतावदेव चित्तं चरुर्न तु ॥ ५४ ॥
अत्रापि स्थालीपाकस्याऽऽहुराचार्याः पुनः क्रियाम् ।
सर्वेष्वेतेषु कर्तव्या पूर्णाहुतिरथापि वा ॥ ५५ ॥
स्थालीपाके त्वनारब्धे नियतैषा प्रकीर्तिता ॥ ५६ ॥

इति संक्षेपेण प्रायश्चित्तानि ।