पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

15

प्रध्वंसिक्षुद्रभूतात्मकज्ज्जनिदमहापातकादेः प्रभीतः
कृत्वेष्टापूर्तदत्तान्यधिगतपितृयाणाख्यधूमादिमार्गः ।
श्रद्वात्मा चन्द्रमाप्तः परिगतसमिदाद्यङ्ग आदित्यमुख्यैः
स्वर्गाख्येऽग्नौ हुतोऽस्मिन् अमृतरुचिरथो व्योमवाय्वभ्रलग्नः ॥ ७३

आत्मा पर्जन्यपृथ्वीपुरुषयुवतिषु श्रीश ! वर्षान्नरेतो
गर्भाकारो हुतोऽग्निप्वधिगतसमिदाद्यङ्गकेषु त्वदीयः ।
तत्तत्कर्मानुरूप भजति पुरुषतां भूतसूक्ष्मैरितीत्थं
पञ्चाग्निज्ञा लभन्ते स्वमथ तव पदं दुष्टसङ्गेऽप्यदुष्टाः ॥ ।७४

पञ्च प्राचीनशालादय ऋषय इतोद्दालकाः केकयाख्यात्
स्वधाऽऽदित्यचक्षुर्धरणिचरणकोऽब्वस्तिराकाशमध्यः ।
वायुप्राणश्च वैश्वानरपुरुष इति ब्रह्म पूर्ण विदित्वा
प्रोक्ताङ्गपूर्वनामप्रतिकलनविधौ कञ्चिदिष्ट्वा प्रकारम् । । ७५

बुध्वा प्रादेशमात्रामिह विहितविधां स्वस्य मूर्धादि मूर्धा
द्यस्येत्यध्याय होमोपकरणधिषणां स्वोरआदौ प्रकल्प्य ।
कृत्वा प्राणाग्निहोत्रं सकलहितवहं त्वयुदयार्ग्निरूपे
श्रीमन्! वैश्वानरात्मन्यपहतदुरिताः भुञ्जतेऽन्नं भवन्तम् ॥ ७६

आदेशत्वान्निमित्तं किमपि जगदुपादानताप्तैतदैक्यं
कुञ्चरति मृद्वत् सदिति तदसृजत् स्वात् तु तेजः पयोऽन्नम् ।
कृत्वैकैकं त्रिवृत् तत् स्थिरचरमभवज्जीवयुक्तं प्रविश्य
व्यष्टौ द्रष्टुं त्रिवृत्त्वं सुशकमिति चतुःखण्डवाक्यैर्न्यरूपि ।

यद्वद् देहस्तथा स्यात् करणमपि मनोऽन्नेन वाक् तेजसैवं
पोष्यस्तोयेन चानो दधिजमिव ( घृतं सूक्ष्ममेतज्जमत्र ।
सुज्ञानञ्चोपवासादिदमथ सलिलेऽन्नस्य तस्याप्ययोऽग्नौ
ज्ञेयो दृष्टा सुषुप्तौ क्षुधि तृषि मरणे चापि चित्ताद्यपीतिम् ॥ ७८