पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

14

वायुं त्रैलोक्यकोशे वसु दधति चतुर्दिकप्रसूवत्सरूपं
द्रष्टु: पुत्रो न नश्येदिति गदितमथ स्वस्य पूर्णायुराप्त्यै ।पुंविद्या का चिदुक्ताऽऽङ्गिरसमुनिरिमां देवकीपुत्रकृष्णो
द्देशात् पूर्णायुरन्ते श्रितरम! भवदाप्त्यर्हताहेतुमाह ॥ ६७

वाक्प्राणश्रोत्रचक्षुष्मति मनसि तथा तत्तदीशाग्निमुख्यैः
पादैराकाश इद्धे भवति सह भवद्दृष्टितः कीर्तिमुख्यम् । ।
आदित्ये चाण्डभेदोद्भविनि । समनुयद्भूतकामोरुघोषै :
त्वद्दृष्टौ वेङ्कटाद्रीश्वर ! वदति शुभोद्धोषसौख्योपक्लृप्तिम् ॥ ६८

वागादीनां चतुर्णाम् अन उपलयःभूः, वायुरन्यादिकानाम्
तत् तौ संवर्गसंज्ञाविति हि दश कृतं स्यात् विराट् सर्वतेऽन्नम् ।
अत्ता चानद्यमानः सकलजनयिताऽऽत्मा हिरण्यस्वदंष्ट्रः
सर्वज्ञो रैकविद्या तदखिलदृशिकृत् श्रीश ! तेऽन्नस्य भुक्त्यै । ६९

प्रत्येकं ये चतस्रो ननु दधति कलाः श्रीश ! ते यत्र पादाः
चत्वारः सप्रकाशायसनसहेित सानन्त सज्योतिराख्याः ।
शुश्रूषाराध्यहारिद्रुममृष मद्वग्निहसोपदिष्टाः
सत्कामाः सत्यकाम प्रति तव खलु सा षोडशांशेशविद्या ।। ७०

क्षित्यग्न्यन्नार्करूपादिगुडु शशिमयौ गार्हपत्यानुहार्यौ
प्राणाकाशद्युविद्युन्मय इतर इति ह्यग्निवित् कोसलस्त्वाम् ।
संयद्वामः कमात्माऽमृतमन्यमथो वामनीर्नामनीश्च
प्राणो ब्रह्मेति दध्यौ फणिवरधरग! स्वाक्ष्णि शिष्टार्चिरादिः ।। ७१

आदिश्यामानवान्तां गतिमघहरणीं मानवावर्तनस्य
श्रीश! त्वद्ज्ञेऽथ यज्ञे ददति फलमिदां मानवावृत्तिहेतुम् ।
होत्राद्युच्चार्यवागाद्युपमननरतब्रह्मनामर्त्विगुक्त
व्याहृत्याश्लिष्टहोमैर्विघटितघटनं वर्णयामास वेदः ।