पृष्ठम्:श्र्यङ्ककाव्यम्.pdf/९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
एतत् पृष्ठम् परिष्कृतम् अस्ति

अम्वद्रव्यविलासिनीतिपरद्रोहे रताः पामरा
जन्मज्ञातिकुलाभिमानमुचितं सन्धृलयन्तः क्वचित् ।। १० ॥

आपूर्वोत्तरदक्षवारुणदिशं विक्रेतुकामा नराः
पट्टनाममहाधिकाम्बरगणं नीलं मणीन मौनिकम् ।
पर्यायान्त्यमृतं सरोऽभिलपितं लाभं समायान्ति त
ईदृक् पट्टनमनदेव रचितं सर्वोपरि भ्राजते ॥ ११ ॥

गैखीयुक्तसहस्रगोशकटचक्रीवन्त आयान्ति ये
गैरीसैन्धवसूतचन्दनहरिद्रापूरिताः प्रेरिताः ।
अबायानवणिग्जनधनविवृद्धप्सायुतस्ते सदा
तद्व्यव्यतिहारतः पुनरिमे गच्छन्ति काष्ठां खकाम् ।। १२ ।।

ये पूर्वं खलु दीनतामुपगता गुर्वाश्रयात् सङ्गता
अवस्था महनीयभावविधृताः नित्यां लभन्ते जनाः।
लक्षाधीशपरम्परामुपसृता द्रव्ययर्विक्रयै-
र्हुण्डीलेखनतो धनाभिगमनै माधुपायैस्तु ते ॥ १३ ॥

नित्यं वैष्णवविप्रपूजनरताः क्षीरादिभिर्भोजनः
द्राक्षाखण्डघृतप्लुतंच हवनर्ये कोशिकीपूजकाः ।
देवाराधनरुद्रपूजनहनूमड्डुपिढपूजारता-
स्ते धान्यैर्वसुभिर्भूता बहु यथा माङ्गल्ययुक्ताः सदा ॥ १४ ॥

 गोधूममेदोघृतखण्डतुल्यैः
 सुपाचितं चापि कटाहमध्ये ।
 मिष्टान्नमेतद्धि कडाहसंक्षं
 सर्वार्थसिद्धिप्रदमेव पूज्यम् ।। १५ ।।

शिप्याह्वानपुरःसरं करयुगं सम्मेलयित्वा पुनः
कृत्वा ग्रन्धवचः श्रुति च नमनं समिलित्वा पुनः ।