पृष्ठम्:श्र्यङ्ककाव्यम्.pdf/८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
5

ईदृश्यो बहवो विभान्ति खलु वस्तीरामसद्भाविता
यस्मिन् वै सुथरेप्रभृत्यवधृताः सर्वा जगद्रक्षकाः ॥४॥

श्रीनारायणकल्पितं मृतिजितो लिङ्गं शिवोपासनां
हार्दान्धत्वहरं सुशीतलकरं श्रीशीतलामन्दिरम् ।
यस्मिन् दुर्गतडागमन्दिरवृतं लाक्षालयालङ्कृतं
पुंस्त्रीवालकपामरादिषु फलं सेवानुरूपं ददत् ।।५।।

यस्मिन् पश्चसरोऽस्ति मुख्यममृतं तद्वद्विवेक सरः
सन्तोषं कमलाभिधं तदपरं रामाभिधानं सरः ।
सालोटुण्डकलक्ष्मणप्रियतमश्रीपञ्चतीर्थीलखा-
भाईत्यादिककल्पितानि बहुशस्तीर्थानि भान्ति क्षितौ ॥६॥

नित्यं भाति सुदर्शनीयममलं सद्गोपुरं राजते
ह्यट्टालादिगणं विमानसदृशं रथ्याशतैरन्वितम् ।
लोकानां सदनानि चित्रिततराण्यालक्ष्यचित्तं स्फुर-
न्नाकेऽपीदृशमेव देवरचितं कौतूहलं सौख्यदम् ।।७।।

वीणावादनतत्पराः क्व च नरागानैकसक्काः क्वचित्
षडादिस्वरसप्तकं पृथुतया विन्यासयन्तो बलात् ।
मार्दङ्गध्वनिकांसतालमुरजं संस्तानयन्तो रवैः
श्रीरामस्य पदारविन्दविमलं धन्याः स्तुवन्त्यत्र हि ॥ ८ ॥

यत्र ज्ञानविरागभक्तिविमलं ग्रन्थैकसन्दर्भित
भाषासंस्कृतिसत्कवित्वरचितं संगुप्तभावार्थकम् ।
गायन्त्येव दिवानिशं मुहुरहो ध्यानकनिष्ठारता-
स्ते धन्याः कलिवालपाशहरणाः सन्तारयन्ता जनान् ॥ ६॥

मद्यद्यूतपलादिवारवनितासेवकमूर्छाकुला
दुस्सङ्गे निरताः स्वजन्मविमलं सम्मोषयन्तो हठात् ।