पृष्ठम्:श्र्यङ्ककाव्यम्.pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
(8)

संलक्ष्य अतिभूमिमात्रकमिता ज्ञेयेत्थकं पण्डितैः ।
एषा पञ्चदशी सदा भगवती वर्वर्ति सर्वोपरि
मीमांसादिकमत्र धर्मसहितं विद्यास्थलं भासते ॥ १६ ॥

इति श्रीकृष्णकौरमिश्र कृते श्रवद्वे काव्ये अमृत-

सरोवर्णनं नाम प्रथमः सर्गः ॥ १ ॥

द्वितीयः सर्गः।

रामदासपुरवर्णनम्।

यत्पूर्वे खलु पाशनाशनविधौ दक्षा विपाशा नदी
यस्यरावतिका लवाभिधपुरीभूपा नदी पश्चिमे ।
यदक्षे तरणान्ततारणतलं कुष्ठादिरुङ्नाशनं
कौर्वेश्या शुभदेविकासुरनदीतुल्या महैनोपहा ॥ १ ॥

यत्पार्श्वे ननु रामदासनगरं तन्नामतः शोभितं
यत्सामन्ततया विभान्त्यवसथा भूपैः कृताः सर्वतः ।
आदौ रामगढो हरीहरिपुरं झण्डापुरं लोहपू-
र्वार्धशोलहणेशगुज्जरपुरं शोभेशपू राजितम् ॥ २ ॥

 जयसिंहहकीकतभागपुरं
 चढतार्धमृगाधिपकर्मपुरम् ।
 अतिभूमिपुरीपरिवारयुतं
 विजयेत सदा शुभलोकधरम् ॥३॥

सालोधर्मदयालुकाटुनयुता शाहीटुणीयादिका
धर्मस्थापनशालिका अतिथिलोकाभ्यागतानां हिताः ।


  • पुराणन्यायमीमांसा धर्मशास्त्राङ्गमिश्रिताः।

वेदाः स्थानानि विद्याया धर्मस्य च चतुर्दश ॥