पृष्ठम्:श्र्यङ्ककाव्यम्.pdf/५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( २ )

यद्भूमिहिमपर्वतेन्दुशरदाभास्वच्छकीर्तिः स्थिरा
सोपानं मणिकट्टियोज्वलचमत्कारकशोमाकरम् ॥ ४ ॥
वेदीज्ञानिशहीदनागविमलाकालीयमल्लात्पजैः (१)
पप्रैरष्टभिरन्वितं सरसिजे श्रीमत्सुधाख्यं सरः ।
मध्ये कर्णिकमुज्वलं विजयते सद्ग्रन्थजीशोभितम्
श्रीमन्नानकरामदासगुरुगोविन्दप्रतिष्ठापितम् ॥ ५ ॥
जस्सासिंहसुभागसिंहजयसिंहाकालसिंहः स्फुरन्
भण्डासिंहगुलाबसिंहकहकीकत्सिंहवाधेश्वरः ।
तारासिंहखुशालसिंहकबघेलासिंहसप्रेमसिंहः
सिंहो गुरुवपश एष चढतः सिंहो महासिंहयुक्तः ॥ ६ ॥
एष्वेवामरसिंह इत्थममलैः पत्रैः परीवारयुक्
षड्भुसंख्यकया युतैहिरितो दिकोणगैर्दैवतैः ।
पूजायंत्रमिवैश्वरं सुकलितं वामेक्षणासुन्दरम्
लोके वै कलिकालभीतिहरणं सद्भक्तिसेवावताम् ।। ७ ।।
यबीरं सुविलोकितं बहुजतुःकालुष्पहृत् पुएपदं
स्पृष्टं चित्तविशोधनं निजमतेः स्वच्छत्वसत्व
स्नातं सक्किरं स्वचिदशः करमरकर शुभम्