पृष्ठम्:श्र्यङ्ककाव्यम्.pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ४६ )

तस्यैव लीलया सोऽयं वैत्तप्रकटितविभवः स्वेच्छया राममूर्ति-
र्भूत्वा वैराग्ययुक्तः शमदमनिरतः श्रीगुरुं पृच्छति स्म ।
द्वात्रिंशच्छ्लोकसंघ प्रकरणगुरुकं श्रीवसिष्ठोऽनवीच
श्रीमद्गङ्गाधरेन्द्र्रतिविवृतममुं सर्वलोकाः पिवन्ति ॥ ७ ॥

सर्वोद्धारैकदक्षः कलियुगसमये नानको ग्रंथकारी
यच्छ्रुत्वा धर्मपूर्व लभति फलगणं किं पुनश्चाभ्यसन्वै ।
बुद्धावेतद्विचाहिमपि लघुमतिस्तस्य खक्ष्मावतारान्
पट्क्षित्यध्यायरूपाद्विवरणमिषतो बुद्धिशुद्धिं करोमि ॥ ८॥

श्रीमद्विद्याप्रशस्ता सकलजनहिता पोडशी हेतुभूता
ब्रह्मादिस्थावरान्तप्रतततनुगणे प्राणशक्तिविभाति ।
सर्गः श्लोकैः पौडशैः पदकलनयुतैः सर्गसर्गे च तद्वत्
तेनेयं काव्यरूपा जगति जनहिता भाति देवी भवानी ॥९॥

संवित्स्वानन्दरूपा दुरितभयहरी बुद्धिसम्पद्विधात्री
ब्रह्माद्यैर्वन्धमाना गणपगुहरता विघ्नराशीन् विहन्त्री।
अंतर्बाह्ये विविक्ता भजनरतजनान् मोचयित्री भुजगत्तः
सेयं माता त्रिलोक्या जपनविधिनता भक्तमांगल्यकीं ॥१०॥

कूटत्रयी षोडशवर्णरूपा नानामनूनां जननी प्रकाशिका ।
श्वामादिबालादितनूधराया सा देवता मङ्गलदा प्रभूयात् ॥११॥

ब्रह्माद्या यस्य तेजः सहनविधिपरा नैव शेकुः प्रसोढुं
मूषारूढं बलाढ्यं मितरहितपरानन्तशक्तिं भवान्याः ।
शम्भोश्चानन्दपात्रं जनहितकरणं नाम संस्मृत्युपायात्
विघ्नानां राशिनाशे परमुभयतले धर्मकामान्ददानम् ॥ १२ ॥

विघ्नान्हन्तैकदन्तो विकटइभमुखो धूम्रकेतुर्गणेशो
भाले चन्द्रश्च लम्बोदर उत विकटा सुन्दरास्यो विनता ।