पृष्ठम्:श्र्यङ्ककाव्यम्.pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ४५ )


शोडशः सर्गः।
श्रीबाबानानकवर्णनपुरःसरं मङ्गलप्रार्थनम् ।

श्रीवाबानानकस्य प्रथमवयसतो मोक्षवार्तारतस्य
श्रीमद्गोविन्दसिंहस्य वचनविदिता मोक्षवार्ता प्रवृत्ता।
वासिष्टोक्तप्रबन्धैरमृतसरसि ये निर्मलाः साधुवादा-
स्तेषामिष्टा प्रवृत्तिस्तदनु जगति वै भाषया सुप्रणीता ॥ १ ॥

लवपुरवासी विद्वान् महान् कृपाराम इति विदितः
प्रतिदिनवासिष्ठकथागृहमध्ये वाच्यते तैस्तु ॥२॥

तच्छ्रोतृृणां प्रशस्तो भुजजनिविदितस्तेषु पन्ना प्रतिष्ठो
नाम्ना दीवानचन्दः प्रथितसदवनिस्तेन वासिष्ठभाषा ।
भूमौ संलिख्य बद्धा प्रतिदिनमवला शूद्रसाधुप्रतीता'
ब्रह्मा द्वैतैकनिष्ठा वदनपरवशाः सर्व एव प्रवृत्ताः ॥३॥

तस्माद्ब्रह्मविचार एव सफलो योऽशीतिकृछ्रप्रदः
श्रद्धापूर्वकशान्तिदान्तिनिरतैर्यच्छोत्रिभिः प्राप्यते ।
भक्त्या चित्तवशेन हूत इव य स्फूतॊ भवेन्मानसे
तब्रह्माहमजन्निरञ्जनवपुः शुद्धं पवित्रं परम् ।। ४ ।।

भक्तोद्धारणदक्षमातिहरणं जिज्ञासिनो ज्ञानद-
मर्थिभ्योऽर्थदमात्मरूपमनघं यत् ज्ञानिनां नित्यदा ।
श्रीकृष्णादिकविग्रहं धरति यद्गोविप्रभूम्यर्थित
सर्वेषामभिवांच्छितं खहृदये ब्रह्माद्वयं नौम्यहम् ॥ ५॥

मायातीतं परं यद्बहुभवनतयानेकरूपो विभाति
पूर्वं ब्रह्मा च विष्णुः शिव इति जगदुत्पत्तिरक्षादिकारी ।
जाग्रत्वमं सुषुप्तिः प्रकटितविभवः सर्वसाक्षीः निराशी:
सच्चितसौख्यस्वरूपो बृहदुपनिषदां सारभूतो विभाति ॥ ६ ॥