पृष्ठम्:श्र्यङ्ककाव्यम्.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३१ )


एकादशः सर्गः।
श्रीबाबानानकाङ्गदअमरदासरामदासार्जनगुणगणमाहात्म्यकथनम् ।

तस्मिन्नेव वने वनेचरवपुर्युक्तः शुनीभिः श्वभिः
सीसीरूपमलौकिकं च भयदं कृत्वा जनौघस्य च ।
हस्ते कार्मुककाण्डभीषितमृगः स्पर्शेऽपि लजां ददत्
तादृग्गानकरो हरेर्गुणगणं वैराग्यपूर्व वदत् ॥ १ ॥

मुखेन निन्दां कथयन् परस्य
कामक्रुधौ लोभविमोहपुञ्जम् ।
चाण्डालराशिं हृदि पक्कणे वहन्
शुचिः कथं स्यां हरिकीर्तनं विना ॥ २ ॥

एवं शब्दं च गायन् भ्रमति बहु तथा मत्समेतास्त्रयोन्ये
पश्चाद्भागदेशे दरदलितमनो वाक्यपादास्तथा सन् ।
भ्राम्यन्तस्तेन हूता यदि न विसृजथास्माकवाक्यं कुरुध्वं
वासश्छन्नं शवमविकलं पादतश्चात्त यूयम् ॥ ३ ॥

एवं श्रुत्वा त्रिभिरपि जनैर्नॊररीकृत्य भग्न-
माज्ञप्तोहं पदकमलतस्तद्भुजौ सम्प्रवृत्तः ।
तज्जातं पायसधृतमधुप्पायनं देहबुद्धयो-
भुक्त्वा पूर्णस्तदखिलमहं भाजनं प्रेमराशेः ॥ ४ ॥

भूयः प्रोक्तं स्वजननिगमे या विलम्ब कुरुध्वं
स्वस्या मातुः स्तनमपिबकं नानकायोक्तमेतत् ।
तेनोक्तं ते मम हृदिगतो भाव आवेदितस्तत्
प्रीतोऽहं ते मम हृदि लग त्वं ममैव स्वरूपः ॥ ५ ॥