पृष्ठम्:श्र्यङ्ककाव्यम्.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( २६ )

दारिद्र्यापच्छमलदमनं तस्य पुंसः स्वसिद्धं
पुण्योत्कर्षादपि करगतं पुत्रपौत्राभिवृद्धिः ॥ ६ ॥

त्वद्वासागारकस्याजिरमुपसमितः कृष्णकौरो द्विजोऽहं
दृष्टं सत्कर्मवेगात् परमगुरुकृपापूरिताच्छोभमानम् ।
स्वीयायाः पादुकायाः स्ववशकृतगतायातकृत्यैर्महेशि-
स्पर्शः कार्यो मदङ्गे भवतु मम महाभाग्यवत्ता यतो हि ।। ७॥

आदिगुरुःकमलाधिपतिर्यशसा प्रथितो भुवि दानरती
राधिकया युत एव वने व्रजवासिजनैर्मुदितः सुमतिः ।
श्रीवज्रराजिविराजितमन्दगतिब्रजवालसमाजरतिः
तैः शुभभक्तिविरागविवेचनवद्भिरूपासितपादततिः ॥ ८॥

इमं कृष्णं नत्वा गणपतिभवानीशसहित
पुरावन्माहात्म्यं रचयितुमलं प्रेरितमनाः ।
गुणग्रामैर्वर्त्ते पुरुमहिमभाजामनवधि
नखस्यान्तं तार्क्ष्यो गमयति यथा वेगचलितः ॥९॥

अथैकस्मिन् काले विरचयितुकामस्तु स सरो
गुरु रामो दासः क्षितिखननमेवारभत हि ।
पुरो नाचैः खातादमररचितं स्थानमुदभू-
ततः सिद्धो दृष्टो दृढतरसमाध्येकनिलयः॥१०॥

शिरोमध्येऽभ्यङ्गाद् धृतरससमाविश्य बहितः
पुरो नेत्रोन्मीलन् कलिनरसमाजेन चकितः ।
उवाचोच्चैर्भूयो गृहमिव पुरामुं स्थगयत
नतो भूयो भक्त्या गुरुप्रभृतिलोकेन मुदितः ॥ ११ ॥

स तैः पृष्टः कस्त्वं किमवधिककालेन निरतः
समाधौतेनोक्तं कृतयुगनृपेक्ष्वाकुवसतौ ।