पृष्ठम्:श्र्यङ्ककाव्यम्.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
(१५)

सदा गुरूणां कृपयाप्तराज्याः
 पदातिहस्त्यश्वरथाग्रशोभाः ।
ग्रामाटवीपर्वतराजधानी-
 भोगैः सुखाया धनमानयुक्ताः ॥ ११ ॥

वणिग्जना अत्र निवासिनो ये
 स्नातुं समायान्त्यतिपुण्यभाजः ।
मनोमिलापादधिकं लभन्ते
 पुत्रवधान्यादिपरत्र सौख्यम् ।। १२ ।।

सन्माल्यवस्नकटकाङ्गदनपुराढ्या
 नीवीनिवन्धनिरता नयनानुरागाः।
स्नातुं गमागमरताः शुभपुत्रयुक्ता
 अत्राङ्गनाः परमहर्षकरा जनानाम् ।। १३ ।।

स्नात्वा धनान्नवसनानि फलानि पुष्पा-
 ण्यादाय लम्बितकरा द्विजतीर्थसत्सु ।
एवं विहारसहिताः अतिकुण्डलाक्ता
 नार्यो भवन्ति धनिनामिव देवदाराः ॥१४॥

यैः पूर्वं बहुदानमानभजनानुष्ठानसेवापरै-
 विप्राः साध्वतिथिप्रवासिशमिभिर्युक्ता सदा पूजकाः ।
गत्वा वर्गमनर्गलं च विधृतं तैः पुण्यशेषेऽधुना
 प्राप्तैरत्र मनोरथादिरचना सम्भुज्यते स्वेच्छया ।। १५ ॥

श्रीकान्तिहृष्टिमतिसन्नतिभूतितुष्टि-
 पुष्टयादिमातृगणपूजितसर्वकामाः ।
श्रीमन्त एव परकीयनिजीयवर्ग-
 रक्षाकरा इह विभान्ति रवीन्दुतुल्याः ॥१६॥

इति श्रीकृष्णकौरमिविरचिते श्रयङ्के काव्ये अमृतसर आह्निककृत्यवर्णनं
नाम सर्गः पञ्चमः समाप्तः ॥