पृष्ठम्:श्र्यङ्ककाव्यम्.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
(१४)

स्थले स्थले ज्ञानविरागभक्ति-
 श्रद्धादयाकीर्तनसंयुतानाम् ।
नित्यं समाजो बहुधा नराणां
 लोकोपकारैकपरायणानाम् ॥५॥

क्वचिद्बोधनिष्ठा क्वचिद्दाननिष्ठा
 क्वचिद्भक्तिनिष्ठा समाध्येकनिष्ठा ।
क्वचिल्लोकवारतानां विवादो
 गुरोः सृष्टिरेषा विधातुर्नवेव ॥ ६॥

गुरुग्रन्थपाठे श्रुतौ व्याकृतौ च
 रतानामिहायुः शुभं नीयते वै ।
इयं ग्रन्थवृत्तिः प्रवृत्ता जनेषु
 त्रिमार्गेव गङ्गा पुनाति त्रिलोकम् ॥ ७ ॥

कवित्वमग्नाः पठने सुलग्नाः
 केचित् कथाख्यानविधौ प्रपन्नाः ।
ह्रस्वप्लुतोदात्तविचारसक्ता
 गान्धर्वविद्याभ्यसनानुरक्ताः ॥ ८ ॥

मृदङ्गतुम्बीरवकाहलोच्च-
 स्वरैः सुसन्नादितदिक्तटानाम् ।
गीतिक्रियारागविचक्षणानां
 कर्तुः स्तुतिः कः प्रसहेत लोके ॥ ९ ॥

उष्णीषसत्कञ्चुकपट्टवस्त्रा
 नीलाम्बराः खड्गभुशुण्डियुक्ताः।
पश्चास्य शिष्या गुरुभक्तिनम्रा
 अत्र स्थिता वैरविरोधहीनाः ॥१०॥