स्थले स्थले ज्ञानविरागभक्ति-
श्रद्धादयाकीर्तनसंयुतानाम् ।
नित्यं समाजो बहुधा नराणां
लोकोपकारैकपरायणानाम् ॥५॥
क्वचिद्बोधनिष्ठा क्वचिद्दाननिष्ठा
क्वचिद्भक्तिनिष्ठा समाध्येकनिष्ठा ।
क्वचिल्लोकवारतानां विवादो
गुरोः सृष्टिरेषा विधातुर्नवेव ॥ ६॥
गुरुग्रन्थपाठे श्रुतौ व्याकृतौ च
रतानामिहायुः शुभं नीयते वै ।
इयं ग्रन्थवृत्तिः प्रवृत्ता जनेषु
त्रिमार्गेव गङ्गा पुनाति त्रिलोकम् ॥ ७ ॥
कवित्वमग्नाः पठने सुलग्नाः
केचित् कथाख्यानविधौ प्रपन्नाः ।
ह्रस्वप्लुतोदात्तविचारसक्ता
गान्धर्वविद्याभ्यसनानुरक्ताः ॥ ८ ॥
मृदङ्गतुम्बीरवकाहलोच्च-
स्वरैः सुसन्नादितदिक्तटानाम् ।
गीतिक्रियारागविचक्षणानां
कर्तुः स्तुतिः कः प्रसहेत लोके ॥ ९ ॥
उष्णीषसत्कञ्चुकपट्टवस्त्रा
नीलाम्बराः खड्गभुशुण्डियुक्ताः।
पश्चास्य शिष्या गुरुभक्तिनम्रा
अत्र स्थिता वैरविरोधहीनाः ॥१०॥
पृष्ठम्:श्र्यङ्ककाव्यम्.pdf/१७
नेविगेशन पर जाएँ
खोज पर जाएँ
एतत् पृष्ठम् परिष्कृतम् अस्ति
(१४)
