पृष्ठम्:श्र्यङ्ककाव्यम्.pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३

श्रीगोविन्दं दयालं नयनविषयगं कुर्वते ये जनौघा-
स्ते सर्वे मुक्तिभाजः श्रतऋतुमहिमा पुत्रवखभ्युपेताः ॥१६॥

इति श्रीकृष्णकौरमिश्रकृत श्रयङ्के काव्ये ग्रीष्मादिऋतुषट्कवर्णनं नाम

चतुर्थः सर्गः समाप्तः ॥

पञ्चमः सर्गः।
अमृतसरआह्निककृत्यवर्णनम् ।

स्नात्वा समागत्य नरा नमन्ति
 कुर्वन्ति सव्येन गतिं शुभां च ।
प्रविश्य पश्चाद्भवनं विलोक्य
 स्तुवन्ति साधून् श्रवणप्रवृत्तान् ॥ १॥

परस्परं वाहगुरू ततश्च
 जी दी फते वाक्यमुदाहरन्ति ।
स्थित्वा च तस्मिन् श्रवणं करन्ति (१)
 श्रीग्रन्थजीवाक्समुदायकस्य ॥ २ ॥

वित्तानुसारेण कपर्दिकादि-
 लक्षान्तपूजां दधते सभाग्याः ।
तेषां फलं प्रीतिविशेषभाजां
 मनोनुकूलं भवतीति निष्ठा ।। ३ ।।

कुर्वन्ति दानं च नमन्ति साधून
 पठन्ति वाक्यं गुरुभक्तिनिष्ठम् ।
कलिं विशीर्यन्ति मतिं नयन्ति
 शुभां भजन्ते बहु मानयन्ति ॥ ४ ॥