पृष्ठम्:श्र्यङ्ककाव्यम्.pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काचिद्भर्त्रा निरुद्धा क्षणमपि विरहाद्रुद्धवाता वनान्तम्
गेहाद्याति स्म कृष्णस्मरणवशतया प्राप्तसिद्धयष्टका वै।
तत्रान्दोलत्सखीभिः प्रियहृदयभुजाश्लिष्टकराठी सुकण्ठी
साफल्यं प्राप सेत्थं मधुरिपुमहिमा भो भजध्वं तमीशम् ॥११॥

तन्वी सुप्तप्रबुद्धा श्रुतिगतमधुरा रावसम्मीलिताक्षी
तल्पादुत्थाय गन्तुं कृतनियतमना विस्मृतात्मीयवर्गा ।
श्वश्र्वा सम्यक् निषिद्धा सुतललनमिषेणैव याता क्नान्तं
दृष्ट्वा श्रीकृष्णचन्द्र प्रमुदितहृदयाह्लादिनी सम्प्रवृत्ता ॥ १२ ॥

एवं लोके सुखात्याः सुरभिरसयुतै)लिकायां प्रविष्टा
भैरव्या लिङ्गगुह्यप्रकथननिरता मोहकामैकसक्ताः ।
हम्मीराद्यैः सुगन्धैः क्षितिजलदसमारब्धभोगैर्वृणाना
रौप्यस्वर्णारचौरचितभुवनयन्त्रा निषिक्ता जलौघैः ॥ १३ ॥

वेश्याभ्रकुंशनृत्यप्रमुदितमनसः कुङ्कुमारकवस्त्रा-
स्ताले नृत्ये च वाद्ये बहुतरनिपुणा मद्यपानादिसक्ताः ।
गायन्तो गापयन्तो विषयविवलिता हास्यलीलानुपक्ता
जातप्रीतौ धनानां वितरणचतुरा घुम्नभट्टादिकानाम् ॥१४॥

लोके माङ्गल्ययुक्ता शुभभवनगता मित्रवृन्दोपविष्टाः
कर्पूरोशीरसान्द्रमिजलमिलितैरम्बुयन्त्रैयषिञ्चन् ।
अन्योन्यास्येषु चूर्णैर्वहुसुभगतया मर्दयन्तो हमीरं
ढक्काभेरीमृदङ्गध्वनियुतनटनैर्नर्त्तनैलासयन्तः ।। १५ ।।

पूर्व येऽत्यन्तहीना धनरहिततया सङ्गताः श्रीगुरूणां
पादाम्भोज निविष्टा भ्रमरगण इव प्राप्तमाधुर्यरासाः ।

  • प्रीतौ जातायां सत्याम् ।