पृष्ठम्:श्र्यङ्ककाव्यम्.pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
7

सर्वेभ्यः प्रतिपादयन्ति समतारीत्या प्रसादाङ्कितः
श्रीब्रह्मादिपिपीलिकान्ततनवस्तृप्तास्तु यद्भोजने ॥ १६ ॥

इति श्रीकृष्णकौरमिश्रकृते श्रयङ्के काव्ये

रामदासपुरवर्णनं नाम द्वितीयः सर्गः।

तृतीयः सर्गः।
वसन्तऋतुहोलिकावर्णनम्।

वज्रेशीभवने घृतप्लवनकं देव्या जनैः कार्यते
तद्वै मण्डलमाज्यकं कुसुमसन्माल्यादिपूजायुतम् ।
यद्दृष्ट्वा बहुपुण्यलाभ ऋतुषटु वै लभेत् सम्पदो
नानाकार्यकरं प्रसादजननं देव्या इदं भूषणम् ॥ १ ॥

माघे श्रुक्लशरे दिने भगवती प्रादुर्बभूवाग्रतो
लोके मङ्गलमातनोति दिवसं तत्पुण्यमुत्साहदम् ।
कृष्णेन व्रजभूषु गोपवनितायुक्तेन रासो महा-
नारब्धः श्रवणेन यस्य कलुषं नश्येद्धि तद्वर्ण्यते ॥ २॥

श्रीमद्रासाभिलाषी ब्रजयुवतिजनो मञ्जुलत्तौ वसन्ते
तस्यादौ माघशुक्ले शुभमदनशरोद्दीपितायां तिथौ वै ।
मन्दं क्रीडां प्रचक्रे मृदुमुरजस्वैर्घोषितां मण्डलीका-
मन्योन्यालापशब्दाचकितखगगति वासुदेवेन सार्धम् ॥ ३॥

यत्र भ्राजिष्णुचूर्णानवरतगतिभिश्छन्नभूम्यन्तरिक्षं
सन्ध्याम्भोदावलीभावदरुणरुचिभिः कौतुकं दर्शनीयम् ।
ब्रह्माद्यैः सगृहीतं ब्रजभुवनगतीपबालैः सुरक्लै-
रान्दोलद्भिर्जलौघैः सुरभिरसयुतैरार्द्रिताशेषलोकम् ॥ ४ ॥