पृष्ठम्:श्रीसुबोधिनी.pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७९
जन्मप्रकरणम्अध्यायः



 आसीनःसंविशंस्तिष्ठन् भुञ्जानः पर्यटन् पिबन् ।
 चिन्तयानो हृषीकेशमपश्यत्तन्मयं जगत् ॥२३॥


 आसीन इति ॥ आसीन उपविष्टः संविशन् शयनं कुर्वन् तिष्ठन् उत्थित इत्यवस्था उक्ताःक्रिया आह ॥ भुञ्जानः पर्यटन् पिबन्निति ॥ एवं सर्वावस्थासु सर्वक्रियासु हृषीकेशं चिन्तयानः स्वदर्शनार्थमेव सर्वेन्द्रियस्वामी तथा प्रेरितवान् । अतः कृष्णमयमेव जगदपश्यत् ॥ २३ ॥

 एवं पूर्वाध्याये महदुःखेन भगवचिन्तनमर्थादुक्तं कंसादीनाम् । अत्र ब्रह्मादीनां वक्तुं स्तुतिलक्षणमाख्यानमाह-


 ब्रह्मा भवश्च तत्रैत्य मुनिभिर्नारदादिभिः॥
 देवैः सानुचरैः साकं गीर्भिवृषणमैडयन् ॥२४॥


 ब्रह्मेति ॥ अनेन सामान्यतः सर्वेषां निरोधोऽप्युक्तः । भगवदागमनं सर्वेषामेव ज्ञातमभूदिति वक्तुं कंसादिगणनाभावाय च देवकीगृहे समागमनमुच्यते । ब्रह्मा भवो महादेवः । चकारादन्येऽपि गुणाभिमानिनो देवा अवताराश्च वामनादय इत्येके । मुनयः सनकादयः, नारदादयो भक्ताः, देवा इन्द्रादयः अनुचरा गन्धर्वादयः । सर्वैः सह गीर्भिः स्वानुकूलवाणीभिदृषणं कामवर्षणं वृषं धर्मं वा नयतीति । ईडतुः । ब्रह्मभवयोरेव मुख्यत्वात् । ऐडयन्नितिपाठे सहोक्तानामपिकर्तृत्वेनग्रहणम् ॥२४॥


ब्रह्मादयो देवा ऊचुः ।।


 सत्यव्रतं सत्यपरं त्रिसत्यं
 सत्यस्य योनिM निहितं च सत्ये॥
 सत्यस्य सत्यम् ऋतसत्यनेत्रं
 सत्यात्मकं त्वां शरणं प्रपन्नाः ॥२५॥


कालात्मा भगवान् जात इति ज्ञापयितुं तथा । कलाभिः