पृष्ठम्:श्रीसुबोधिनी.pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७०
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे


श्रीशुक उवाच ॥


 संदिष्टैवं भगवता तथेत्योमिति तद्वचः ॥
 प्रतिगृह्य परिक्रम्य गां गता तत्तथाऽकरोत् ॥ १३ ॥

 संदिष्टैवमिति ॥ भगवतेत्यनुल्लङ्घनार्थः । तथेति करणाऽर्थं, जननार्थं च । ओंमिति पूजाद्यर्थम् । तस्य भगवतो वचः परिगृह्य परिक्रमणं कृत्वा गां भूमिं गता सती तथैवाकरोत तत्सर्वं भगवन्निर्दिष्टम् ॥ १३ ॥

  तत्कार्यं लोके प्रसिद्धं जातमित्याह-


 गर्भे प्रणीते देवक्या रोहिणी योगनिद्रया ॥
 अहो विस्त्रंसितो गर्भ इति पौरा विचुक्रुशुः ॥१४॥


 गर्भे प्रणीत इति । गर्भे प्रकर्षेण नीते रोहिण्युदरं प्रापि- ते ॥ योगनिद्रयेति कर्षणप्रापणयोः सर्वाज्ञानं निरूपितम् । अहो इत्याश्चर्ये । विस्रंसित इति ॥ स्रंसु ध्वंसु अधःपतने । तेन पञ्चमो मासः षष्ठो वेति ज्ञापितम् । पौराः पुरवासिनः । अनेन सर्वप्रतीतिर्जातेत्युक्तम् । राक्षसैः कंसप्रेरितैर्विस्रसित इति विचुक्रुशुः । अत्याक्रोशं कृतवन्तः ॥१४॥

 अथाक्रोशानन्तरं विप्रेसनज्ञानानन्तरमेव भगवान् वसुदेवद्वारा देवक्यामागत इत्याह--



 अथाक्रोशानन्तरमित्यादि ॥ ननु मूल एतदानन्तर्यवाचकपदाभावात् स्वयं तत्कथनमनुपपन्नमिति भातीतिचेन्मैवम् । भावानववोधात् । तथाहि । इह हि शीघ्रं स्वागमनार्थमेव गर्भकर्षणाज्ञापनम् । तत्तु, गां गता तत्तथाकरोदित्येतावतैव निरूपितमभूत् । आक्रोशस्तु प्रकृतानुपयुक्तः । एवं सत्यपि गर्भे प्रणीत इति श्लोककथनं यत्तद्भगवद्वाक्यस्थाऽथशब्दतात्पर्यकथनायेति ज्ञायते । अन्यथा, तत् सन्निकृष्य रोहिण्या उदरे सन्निवेशयेत्युक्ते प्रयोजनाकाङ्क्षायामहं देवक्याः पुत्रतां प्राप्स्यामीत्येतावतैव चारितार्थ्यादथशब्दं न वदेत्।।