पृष्ठम्:श्रीसुबोधिनी.pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६६
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे


 भगवानिति ॥ षड्गुणैश्वर्यसम्पन्नः पूर्वापराधे प्रतीकारं कर्तुं सप्तमे स्पृष्टे तेनैव हननसम्भवात् प्रतीकारो न भविष्यतीति शीघ्रं च स्वयमागन्तुं गर्भमन्यत्र नेतुं योगमायां समादिशत् या जगत्कारणभूता भगवच्छक्तिः सा योगमाया । लोकानां दुःखपरिज्ञानार्थं, विश्वात्मेति ॥ यदूनां कंसजं भयं विदित्वा । सर्वस्यैव स्वरूपं जानाति, किं पुनर्यादवानाम् । तेषामेव दुःखे सति प्रतीकारे हेतु:- निजनाथानामिति ॥ निजः स्वयमेव नाथो येषाम् । केवलमिच्छयैव सर्व न भवतीति दृष्टकारणार्थं योगमायादेशः ॥ ५॥ आज्ञामेवाह--


 गच्छ देवि व्रजं भद्रे गोपगोभिरलङ्कृतम् ॥
 रोहिणी वसुदेवस्य भार्यास्ते नन्दगोकुले ॥
 अन्याश्च कंससंविग्ना विवरेषु वसन्ति हि ॥ ६॥


 गच्छदेवीति नवभिः ॥ प्रथमतो व्रजं गच्छ । तत्र गता स्वास्थ्यं प्राप्स्यतीति । मथुरायां दैत्यावेशात् तेषां च भगवान् मायारूप इति इयमपि तत्र प्रविष्टा तेषामेव कार्यं साधयेत् । अतः केवलदेवाऽऽश्रितं गोकुलमेव गच्छेत्याज्ञा । यतस्त्वं देवतारूपा न दैत्यहितकारिणी । अतस्तथा सम्बोधयति ॥ व्रजपदेन जङ्गमत्वमुक्तम् । अतः स्थावरानगरादुत्कर्षः । ननु तत्र स्थितानां देवानां मायागमने व्यामोहसम्भवाद् वैपरीत्यं स्यादिति शङ्कां वारयति ।। भद्र इति ॥ त्वं कल्याणरूपा । देवानां या देवता कल्याणरूपा ऐहिकसुखदा सा मुग्धैरत्यन्तं सम्मान्यत इति । तदर्थमाह ॥ गोपगोभिरलङ्कृतमिति ॥ गोपा गोप्यश्च गावश्च



स्थावरान्नगरादिति ॥ न गृणातीति नगरमतः स्थावरतुल्यम् । अभिमानेन स्तब्ध एव तिष्ठतीति तथा ॥