पृष्ठम्:श्रीसुबोधिनी.pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५९
जन्मप्रकरणम्अध्यायः । १ ।


सम्भवात् । आजितान्तःकरणत्वादुत्पन्ने क्रोधे न विलम्बः। महतामन्तःकरणमेव प्रमाणमिति तथैव जातमित्याह--


 नन्दाद्या ये व्रजे गोपा याश्चामीषां च योषितः ।।
 वृष्णयो वसुदेवाद्या देवक्याद्या यदुस्त्रियः ॥ ६२।।


 नन्दाद्या इति, अष्टभिः ॥ वसुदेवे कंसकृतं देवानां हितकारि न भवतीति देवगुह्यकर्त्ता नारदः पर्यवसानानिष्टकर्तारं वसुदेवं पीडयितुं दैत्यरूपं कंसं चोद्वेजयितुं शीघ्रं भगवदागमनार्थं साधारणान् पिडयितुं वाक्यत्रयमुक्तवान् । तदाह । ये यमुनापारे व्रजे गोपा नन्दादयः । अमीपां च स्त्रियो यशोदाप्रभृतयः। चकारादन्या अपि कुमारिकाः । अस्मिन्नपि कूले वृष्णिवंशोद्भवा वसुदेवादयो देवक्याद्याश्च यदुवंशोद्भवानां स्त्रियः ॥६२ ।।

 एवमेकेन सर्वाननूद्य देवत्वं विधत्ते-


 सर्वे वै देवताप्राया उभयोरपि भारत ।
 ज्ञातयो बन्धुसुहृदो ये च कंसमनुव्रताः ॥ ६३॥


सर्व इति । स्त्रियः पुरुषाः सर्व एव देवताप्रायाः। ईपदस- माप्तदेवाः । मानुषभावस्याऽपि विद्यमानत्वात् । अतो देश्षु यत् कर्तव्यं तदेतेष्वेव कर्तव्यमिति ज्ञापितम् ॥ उभयोरिति ।। रोधसोर्येकचित्तिष्ठन्ति पश्वादयोऽपि तेऽपि देवांशाः । भारतेति सम्बोधनम् एतदाहेत्यनेन सम्बद्ध्यते । नारदस्य तथाकथन- ममन्वानस्य विश्वासजनकं देवगुह्यमेतादृशमेवेति किञ्च न केवलमुदासीना एव देवाः, किन्तु कंसनिकटवर्तिनोऽप्यक्रूरादयः । ये ज्ञातयो गोत्रिणः कंसस्य ये बान्धवाः सम्बन्धिनो ये वा सुहृदो मित्राणि । ये च कंसस्य सेवकाः। चकारात् पित्रादयोऽपि ॥६३॥ सर्वे देवतापाया इति कंसाय नारदः प्राहेत्याह-