पृष्ठम्:श्रीसुबोधिनी.pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९७
जन्मप्रकरणम्अध्यायः


सत्त्वगुणोऽपेक्षितः ॥ ३४ ॥** ॥** ॥ एवं प्रमाणप्रमेये वैदिकप्रकारेण भगवद्रूपेण भगवद्रूपे विचारिते । साधनं विचारयति-


 न नामरूपे गुणजन्मकर्मभि-
 निरूपितव्ये तव तस्य साक्षिणः ॥
 मनोवचोभ्यामनुमेयवर्त्मनो
 देवक्रियायां प्रतियन्त्यथापि हि ॥ ३५ ॥


 न नामरूपे इति ॥ वैदिकमार्गाऽनुसारेण साधनं भगवान् सर्वपुरुषार्थेषु । स च गुणातीत एव । वेदे गुणाभावात् फलदानार्थ परं भगवान् देवपक्षपातार्थं तथा कृतवान् । अतः सगुणः साधनामिति पक्षं निराकरोति ।। न नामरूपे इति ॥ ते नामरूपे गुणकर्मजन्मभिर्न निरूपितव्ये । साक्षी भगवान् सर्वकर्मफलदाता कर्माऽध्यक्षः । स एव साधनम् । गुणैः कृत्वा यानि कर्माणि जन्मानि च तानि तव न सन्त्येव, किन्तु क्रियाशक्त्यैव सद्रूपया धर्मरूपेण प्रकटस्य तवाऽऽविर्भावः कर्माणि । आनन्दरूपेण प्रकटस्य च जन्मानि, तैरेव च नामरूपे । अन्यथा प्राकृतत्वे सति न कोऽपि पुरुषार्थः सिद्ध्येत् । भवतु वा भगवतः कल्पान्तरे तथा भूते अपि, न तु शास्त्रे साधनत्वेन निरूपितव्ये । तदा तस्य फलदातृत्वं न स्यात् । कर्माध्यक्षत्वाभावात् । किञ्च, सगुणं चेन्मनसा वचसा च व्याप्यं भवति । ततो मानसं वाचनिकमेव फलं प्रयच्छेद्, न त्वात्मरूपं भगवद्रूपं वा । भगवांश्च, मनोवचोभ्यामनुमेयमेव तर्क्य॑मेव वर्त्म यस्य तादृशो,न तु प्रत्यक्षविषयः। यतो वाचो निवर्तन्ते अप्राप्य मनसा सह, पराश्चि खानि व्यतृणत् स्वयम्भूरित्यादिश्रुतिवाक्यैः । तर्हि नामरूपाण्येव न सन्तीतिचेत्तत्राहुः । देवक्रियायां प्रतिय-