पृष्ठम्:श्रीसुबोधिनी.pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९६
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे


तच्च ज्ञानं न विषयविषयिभावेन । तादृशस्य पुरुषार्थासाधकत्वं पूर्वमुक्तम् । आविर्भावस्तु भगवतः स्वरूपस्य वा शुद्धसत्त्वव्यतिरेकेण न सम्भवति । यदि ज्ञाने सत्त्वापेक्षा, सुतरां तपसि तदपेक्षेति न तत् पृथग निरूपितम् ॥ न चेद् भवेदिति इत्पदव्यतिरिक्तं सर्वमावर्तते । अर्थवशात् पदानां व्यवस्था । अज्ञानभिद्विज्ञानं मार्जनमापेति न व्याख्यानम् । नन्वस्य सत्त्वस्य स्वतो ज्ञानरूपत्वाभावात् साधने उपयोगः । यद्यन्यथैव भगवदाविर्भावो भवेद्, आत्मनो वा तदा किं सत्त्वेन । तत्र इन्द्रियाणां प्रकाशो लोकदृष्टः स्वकारणप्रकाशमाक्षिपति । तत्र प्रवर्तकस्य भगवतोऽभिमानिनो जीवस्य च प्रकाशोऽवश्यं भावी। अतस्तदनुसन्धानेनैव तद्व्यवधायकमलनिवृत्तौ तदुभयोः प्रकाशो भविष्यतीति व्यर्थं सत्त्वमितिचेत् तत्राह ॥ गुणप्रकाशैरनुमीयते भवानिति ॥ गुणानामिन्द्रियविषयादीनां प्रकाशैर्ज्ञातैः प्रेरकोऽभिमानी च अनुमीयते, अस्तीति । स ह्यनाविर्भूत एव तथा करोति । आविर्भावस्तु केन कर्त्तव्यो भवेत् । न च स्वरूपसत्त्वं, कार्यकारणं वा प्रकृते प्रयोजकम् । आविर्भावस्तु सत्त्वाधीन इति पूर्वमवोचाम । न च प्रकाशोऽपि कार्यव्यतिरेकेण न सम्भवति । अन्यथा गुणप्रकाशो न भवेदिति वक्तव्यं यस्य सम्बन्धी वा गुणः प्रकाशते, येन वा गुणः प्रकाशते । न तु सम्बन्धिनः करणस्य वा प्रकाशमपेक्षते । अतः प्रकाशार्थमवश्यं



वानासेतिश्रुतेर्ब्रह्मात्मकम् । अतस्तत्त्वेन स्फूर्तिः फलमिति भावः ।। इत्पदव्यतिरिक्त्त्मिति ॥ नचेदित्यत्र यदित्पदं तध्यतिरिक्तमित्यर्थः॥ अशानभिद्विज्ञानं मार्जनमापति न व्याख्यानमिति ॥ क्रियापदस्य समानलकारेणैवान्वयनियामान्मार्जनमाप्नुयादिति भवेत् । स्वोक्ता शङ्काया अनिवृत्तेश्च स्वव्याख्यातशास्त्रार्थाप्राप्तेश्चेति भावः ।।