पृष्ठम्:श्रीसिद्धहेमचन्द्रब्दानुशासनम्.pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ द्वितीयं परिशिष्टम् । श्रीसिद्धहेमचन्द्रशब्दानुशासनप्रशस्तिः । प्रस्तुतप्रसिद्धहेमचन्द्रशब्दानुशासनस्य निर्मोक्षssार्यश्रीहेमचन्द्र सूरिणाऽस्य व्याक्रणस्य स्वोपज्ञवृहंदवृत्तेश्चरमभागे प्रशस्तिनिंबा, तस्या मूलराजत आरभ्य सिद्धरात्रपर्यन्तं बौद्धत्रयगूर्जरभूपावलिंरतिगभीरमनो शया सरष्या सूरिणा वर्णिता। तदा वर्णनमितिंवृत्तकबिवासक्तचेतसामतीवोपयुक्त प्रसाद वर नास्तीतिहेतोरस्माभिर्मुदितवृक्षद्वलित उक्थ्यात्र परिशिष्टे सा प्रशस्ति प्रादथते।-संशोधकः । हरिरिब बलिबन्धकरत्रिशक्तियुक्तः पिनाकपाणिरिव । कमळाऽऽश्रयय विधिरिख जयति श्रीमूलराजधt ।। १ ।। पूर्वभवदारगोपी-हरणस्मरणादिव चलितमन्युः । श्रीमूलराजपुरुषो-तमोऽधधीद् दुर्मुदाऽsभीरान् २॥

चक्रे श्रीमूलराजेन नचः कोऽपि यशोऽर्णवः । परकीर्तिखचन्तीनां न भवेशभदत्त यः ।। ३ ॥ सोत्कण्ठमगळगतैः कचर्योध वक्रान्जथुम्बननखक्षतकर्मभिश्च । श्रीमूलराजहतधपतिभिर्विले सङ्ख्येऽयि खेऽपि च शिवाश्च सुरस्त्रियश्च ॥ ४ ॥ मादृङ् नतेति है ! भूया मा स्म यजन काननम् । हरिः शेतेऽत्र न त्वेषो मूलराजमहीपतिः ॥ ५॥ ॥ मूला भ्रूयते शस्त्र सर्वकल्याणकारणम् । अधुना भूलराजस्तु चित्रं लोकेषु गीयते ॥ ६ ॥ मूलराजासिधारायां निमग्ना ये महीश्वजः । उन्मज्जन्तो विलोक्यन्ते स्वर्गगाजलेषु ते ॥ ७ ॥