पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८९
प्रश्नोत्तररत्नमालिका।


॥ प्रश्नोत्तररत्नमालिका ॥

कः खलु नालंक्रियते दृष्टादृष्टार्थसाधनपटीयान् ।
अमुया कठस्थितया प्रश्नोत्तररत्नमालिकया ॥ १ ॥
भगवन्किमुपादेयं गुरुवचनं हेयमपि च किमकार्यम् ।
को गुरुरधिगततत्त्वः शिष्यहितायोद्यत' संततम ॥ २॥
त्वरित किं कर्तव्य विदुषा ससारसततिन्छेद. 1
किं मोक्षतरोर्बीज सम्यग्ज्ञानं क्रियासिद्धम् ॥ ३ ॥
का पथ्यतरो धर्म क. शुचिरिह यस्य मानस शुद्धम् ।
कः पडितो विवेकी कि विषमयधीरणा गुरुषु ॥ ४ ॥
किं ससारे सारं बहुशोऽपि विचिंत्यमानमिदमेव ।
किं मनुजेष्विष्टतम स्वपरहितायाधत जन्म ॥ ५ ॥
मदिरेव मोहजनकः कः स्नेह के च दस्यवो विषयाः ।
का भववल्ली तृष्णा को वैरी यस्त्वनुद्योगः ॥ ६ ॥
कस्माद्भयमिह मरणादधादिह को विशिष्यते रागी ।
कः शूरो यो ललनालोचनबाणैर्न च व्यथितः ॥ ७ ॥
पातु कर्णांजलिमि किममृतमिह युयते सदुपदेशः ।
किं गुरुताया मूल यदेतदप्रार्थन नाम ॥ ८ ॥
किं गहन स्त्रीचरित कश्चतुरो यो न खडितस्तेन ।
किं दुःखमसतोष' कि लाघवमधमतो याच्ञा ॥ ९ ॥
किं जीवितमनवद्य किं जाड्य पाठतोऽप्यनभ्यासः।
को जागर्ति विवेकी का निद्रा मूढता जतोः ॥ १० ॥
नलिनीदलगतजलवत्तरल किं यौवन धन चायुः।
कथय पुनः के शशिनः किरणसमा सज्जना एव ॥ ११ ॥
को नरकः परवशता किं सौख्य सर्वसंगविरतिर्या ।