पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६९
प्रबोधसुधाकरः ।


श्रवणादयोऽप्युपाया मृषा भवेयुस्तृतीयेऽपि ॥ ३६ ॥
तत्प्राप्त्युपायसत्त्वाद् द्वितीयपक्षेऽप्यपुत्रस्य ॥
पुत्रेष्ट्यादिकयागप्रवृत्तये वेदवादोऽयम् ॥ ३७॥
नानाशरीरकष्टैर्धनव्ययैः साध्यते पुत्र ॥
उत्पन्नमात्रपुत्रे जीवितचिंता गरीयसी तस्य ।। ३८ ।।
जीवन्नपि किं मूर्खः प्राज्ञः किंवा सुशीलभाग्भविता ॥ .
जारश्चौरः पिशुनः पतितो द्यूतप्रियः क्रूरः ।। ३९ ॥
पितृमातृबधुघाती मनसः खेदाय जायते पुत्रः ।।
चिंतयति तातनिधन पुत्रो द्रव्याद्यधीशताहेतोः ॥ ४० ॥
सर्वगुणैरुपपन्न' पुत्र कस्यापि कुत्रचिद्भवति ॥
सोऽल्पायू रुणो वा ह्यनपत्यो वा तथापि खेदाय ॥ ४१ ।।
पुत्रात्सद्गतिरिति चेत्तदपि प्रायोऽस्ति युक्त्यसहम् ।।
इत्थ शरीरकष्टैर्दुःख सप्रार्थ्यते मूढैः ।। ४२ ॥
पितृमातृबधुभगिनीपितृव्यजामातृसुख्यानाम् ।।
मार्गस्थानामिव युतिरनेकयोनिभ्रमात्क्षणिका।। ४३ ॥
दैव यावद्विपुलं यावत्प्रचुरः परोपकारश्च ।।
तावत्सर्वे सुहृदो व्यत्ययतः शत्रवः सर्वे ॥ ४४ ॥
अश्नन्ति चेदनुदिन बदिन इव वर्णयन्ति सतृप्तीः ।।
तच्चेद्वित्रदिनातरमभिनिंदतः प्रकुप्यन्ति ॥ ४५ ॥
दुर्भरजठरनिमित्त समुपार्जयितुं प्रवर्तते चित्तम् ॥"
लक्षावधि बहुवित्त तथाप्यलभ्य कपर्दिकामात्रम् ॥ ४५ ॥
लब्धश्चेदधिकोऽर्थः पल्यादीनां भवेत्स्वार्थैः ।।
नृपचौरतोऽप्यनर्थस्तस्माद्बव्योद्यमो व्यर्थः।। ४७ ।।
अन्यायमर्थभाज पश्यति भूतोऽध्वगामिन चौरः ॥
पिशुनो व्यसनप्राप्तिं दायादानां गणः कलहम् ॥ ४८ ।।