पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ प्रबोधसुधाकरः॥

६६
प्रबोधसुधाकरः।

॥ देहानिंदाप्रकरणम् ॥

नित्यानंदैकरसं सच्चिन्मात्र स्वयज्योतिः ॥
पुरुषोत्तममजमीशं वन्दे श्रीयादवाधीशम् ॥ १ ॥
यं वर्णयितु साक्षाच्छुतिरपि मूकेव मौनमाचरति ।
सोऽस्माक मनुजाना किं वाचां गोचरो भवति ।। १ ।।
यद्यप्येव विदितं तथापि परिभाषितो भवेदेव ।
अध्यात्मशास्त्रसारैर्हरिचिंतनकीर्तनाभ्यासैः ॥ ३ ॥
क्लृप्तैर्बहुभिरुपायैरभ्यासज्ञानभक्त्याद्यैः ।
पुंसो विना विराग मुक्तेरधिकारिता न स्यात् ॥ ४ ॥
वैराग्यमात्मबोधो भक्तिश्चेति त्रयं गदितम् ।
मुक्तेः साधनमादौ तत्र विरागो वितृष्णता प्रोक्ता ॥ ५ ॥
सा चाहममताभ्यां प्रन्छन्ना सर्वदेहेषु ।
तत्राहता देहे ममता भार्यादिविषयेषु ॥ ६ ॥
देहः किमात्मकोऽय कः सबधोऽस्य वा विपयैः ।
एवं विचार्यमाणेऽहंताममते निवर्तेते ॥ ७ ॥
स्त्रीपुंसोः सयोगात्सपाते शुक्रशोणितयोः ।
प्रविशजीवः शनकैः स्वकर्मणा देहमाधत्ते ॥ ८ ॥
मातृगुरूदरदर्याँ कफमूत्रपुरीषपूर्णायाम् ।
जठराग्निच्चालाभिर्नवमास पन्यते जतुः ॥ ९ ॥
दैवात्प्रसूतिसमये शिशुस्तिरश्चीनतां यदा याति ।
शस्त्रैविखड्य स तदा बहिरिह निष्कास्यतेऽतिबलात् ।। १० ॥
अथवा यत्रच्छिद्राद्यदा तु नि'सार्यते प्रबलैः ।
प्रसवसमीरैश्च तदा यः क्लेशः सोऽप्यनिर्वाच्यः ॥ ११ ॥