पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५६
स्वात्मनिरूपणम् ।


मयि सुखबोधपयोधौ महति ब्रह्मांडबुद्बुदसहस्रम् ।
मायामयेन मरुता भूत्वा भूत्वा पुनस्तिरोधत्ते ॥ १५० ॥
गुरुकरुणयैव नावा प्राक्तनभान्यानुकूलमारुतया ।
दुस्सहदुःखतरगस्तुंगः ससारसागरस्तीर्णः ॥ १५१ ॥
सति तमसि मोहरूपे विश्वमपश्य तदेतदित्यखिलम् |
उदितवति बोधभानौ किमपि न पश्यामि कि न्विद चित्रम्।।१५२
इत्यात्मबोधलाभ मुहुरनुचिंत्य प्रमोदमानेन ।
प्रारब्धकर्मणोऽन्ते परं पदं प्राप्यते हि कैवल्यम् ॥ १५३ ॥
मोहांधकारहरण ससारोद्वेलसागरोत्तरणम् ।
स्वात्मनिरूपणमेतत्प्रकरणमतविंचिंत्यतां सद्भिः ॥ १५४ ।।

॥ इति स्वात्मनिरूपणं सपूर्णम् ।।

---