पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
॥ स्वात्मनिरूपणम् ।।
४४
स्वात्मनिरूपणम्।

श्रीगुरुचरणद्वद्व वदेऽह मथितदु'सहद्वद्वम् ।
भ्रांतिग्रहोपशांती पांसुमय यस्य भसितमातनुते ।।१॥
देशिकवर दयालु वदेऽह निहतनिखिलसदेहम् ।।
यच्चरणद्वयमद्वयमनुभवमुपदिशति तत्पदस्यार्थम् ||२॥
संसारदावपाक्कपंतप्तः सकलसाधनोपेतः ।
स्वात्मनिरूपणनिपुणैर्वाक्यैः शिष्यः प्रबोध्यते गुरुणा ।। ३ ।।
अस्ति स्वयमित्यस्मिन्नर्थे कस्यास्ति सशयः पुसः ॥
अत्रापि संशयश्चेत् सशायता यः स एव भवसि त्वम् ॥ ४ ॥
नाहमिति वेत्ति योऽसौ सत्य ब्रह्मैव वेत्ति नास्तीति ॥
अहमस्मीति विजानन्ब्रह्मैवासौ स्वय विजानाति ॥ ५ ॥
ब्रह्म त्वमेव तस्मान्नाह ब्रह्मेति मोहमात्रमिदम् ।।
मोहेन भवति भेदः क्लेशाः सर्वे भवन्ति तन्मूलाः ॥ ६ ॥
न क्लेशपचकमिदं भजते कृतकोशपंचकविवेकः ।
अत एव पच कोशान् कुशलधियः सतत विचिन्वन्ति ॥ ७ ॥
अन्नप्राणमनोमयविज्ञानानदपंचकोशानाम् ।।
एकैकान्तरभाजा भजति विवेकात्प्रकाश्यतामात्मा ।। ८॥
वपुरिदमन्नमयाख्यः कोशो नात्मा जडो घटप्रायः ।।
प्रागुत्पत्तेः पश्चात्तदभावस्यापि दृश्यमानत्वात् ॥ ९ ॥
कोशः प्राणमयोऽयं वायुविशेषो वपुष्यवन्छिन्नः ।।
अस्य कथमात्मता स्यात् क्षुत्तृष्णाभ्यामुपेयुषः पीडाम् ।। १० ॥
कुरुते वपुष्यहतां गेहादौ यः करोति ममतां च ।।
रागद्वेपविधेयो नासावात्मा मनोमयः कोशः ॥ ११ ॥
सुप्तौ स्वय विलीना बोधे व्याप्ता कलेवर सकलम् ।।