पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४०
सदाचारानुसंधानम् ।


आग्निहोत्री स विज्ञेयश्चेतरा नामधारका' ॥ १२ ।।
देहो देवालयः प्रोक्तो देही देवो निरजनः ।।
अचिंतः सर्वभावेन स्वानुभूत्या विराजते ॥ १३ ॥
मौन स्वाध्ययन ध्यानं ध्येय ब्रह्मानुचिंतनम् ।।
ज्ञानेनेति तयोः सम्यड्निषेधात्तत्त्वदर्शनम् || १४ ।।
अतीतानागत किंचिन्न स्मरामि न चिंतये ।।
रागद्वेष विना प्राप्त भुंजाम्यत्र शुभाशुभम् ॥ १५ ॥
देहाभ्यासो हि सन्यासो नैव कापायवाससा ||
नाहं देहोऽहमात्मेति निश्चयो न्यासलक्षणम् ।। १६ ।।
अभय सर्वभूताना दानमाहुर्मनीषिणः ॥
निजानदे स्पृहा नान्ये वैराग्यस्यावधिर्मता ॥ १७ ॥
वेदातश्रवण कुर्यान्मनन चोपपत्तिभिः ।।
योगेनाभ्यसन नित्य ततो दर्शनमात्मनः ।। १८ ॥
शब्दशक्तेरचिंत्यत्वान्छन्दादेवापरोक्षधीः ।।
प्रसुप्तः पुरुषो यद्वच्छब्देनैवावबुध्यते ॥ १९ ॥
आत्मानात्मविवेकेन ज्ञानं भवति निश्चलम् ॥
गुरुणा बोधितः शिष्यः शब्दब्रह्मातिवर्तते ।। २० ।।
न त्वं देहो नेद्रियाणि न प्राणो न मनो न धीः ॥
विकारित्वाद्विनाशित्वादृश्यत्वाच्च घटो यथा ।। २१ ॥
विशुद्ध केवल ज्ञान निर्विशेष निरंजनम् ।।
यदेक परमानदं तत्त्वमस्यद्वय परम् ।। २२ ॥
शब्दस्याद्यतयोः सिद्ध मनसोऽपि तथैव च ॥
मध्ये साक्षितया नित्य तदेव त्व भ्रम जहि ।। २३ ।।
स्थूलवैराजयोरैक्यं सूक्ष्महैरण्यगर्भयोः ॥ .
अज्ञानमाययोरैक्य प्रत्यग्विज्ञानपूर्णयोः ।। २४ ।।