पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३५
वाक्यवृत्तिः।


हेतुः पदार्थबोधो हि वाक्यार्थावगतेरिह ॥.१०॥
अतःकरणतद्वृत्तिसाक्षी चैतन्यविग्रहः ।।
आनदरूपः सत्यः सन्किं नात्मान प्रपद्यसे ||2||
सत्यानदस्वरूप धीसाक्षिण ज्ञानविग्रहम् ।।
चिंतयात्मतया नित्य त्यक्त्वा देहादिगा धियम् ॥-231
रूपादिमान्यतः पिंडस्ततो नात्मा घटादिवत् ।। -
वियदादिमहाभूतविकारत्वाच्च कुभवत् ॥ १३ ॥
अनात्मा यदि पिंडोऽयमुक्तहेतुबलान्मतः ॥
करामलकवत्साक्षादात्मान प्रतिपादय ।। १४..
घटद्रष्टा घटाद्भिन्नः सर्वथा न घटो यथा ।।
देहद्रष्टा तथा देहो नाहमित्यवधारय ।। १५ ॥
एवमिंद्रियदृढ्नाहमिंद्रियाणीति निश्चिनु ।।
मनो बुद्धिस्तथा प्राणो नाहमित्ववधारय ।। १६ ।।
संघातोऽपि तथा नाहमिति दृश्यविलक्षणम् ॥
द्रष्टारमनुमानेन निपुण सप्रधारय ॥ १७ ।।
देहेन्द्रियाढयो भावा हानादिव्यापृतिक्षमाः ॥
यस्य सनिधिमात्रेण सोऽहमित्यवधारय ।। १८॥
अनापन्नविकार. सन्नयस्कातवदेव य. ।।
बुद्ध्यादींश्चालयेत्प्रत्यक् सोऽहमित्यवधारय ॥ १९॥
अजडात्मवदाभान्ति यत्सान्निध्याज्जडा अपि.॥
देहेद्रियमनःप्राणाः सोऽहमित्यवधारय ।। २० ।। .
अगमन्मे मनोऽन्यत्र साप्रत च स्थिरीकृतम् ।।.
एव यो वेद धीवृत्तिं सोऽहमित्यवधारय ।। २१ ।।
स्वप्नजागरिते सुप्तिं भावाभावौ धिया तथा ... ,
यो वेत्त्यविक्रियः साक्षात्सोऽहमित्यवधारय ॥ २२ ॥