पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३०
ब्रह्मज्ञानावलीमाला।


॥ ब्रह्मज्ञानावलीमाला॥

सकृच्छ्रवणमात्रेण ब्रह्मज्ञान यतो भवेत् ।
ब्रह्मज्ञानावलीमाला सर्वेषा मोक्षसिद्धये ।। १ ।।
असंगोऽहमसगोऽहमसगोऽह पुनः पुनः ।
सच्चिदानदरूपोऽहमहमेवाहमव्ययः ॥ २ ॥
नित्यशुद्धविमुक्तोऽह निराकारोऽहमव्ययः ।
भूमानदस्वरूपोऽहमहमेवाहमव्ययः ॥ ३ ॥
नित्योऽह निरवद्योऽहं निराकारोऽहमच्युतः ।
परमानदरूपोऽहमहमेवाहमव्ययः ॥ ४ ॥
शुद्धचैतन्यरूपोऽहमात्मारामोऽहमेव च ।
अखडानदरूपोऽहमहमेवाहमव्ययः ॥ ५ ॥
प्रत्यक्चैतन्यरूपोऽह शांतोऽह प्रकृतेः परः ।
शाश्वतानदरूपोऽहमहमेवाहमव्ययः ॥ ६ ॥
तत्त्वातीतः परात्माह मध्यातीतः परः शिवः ।
। मायातीतः पर ज्योतिरहमेवाहमव्ययः ॥ ७ ॥
नानारूपव्यतीतोऽह चिदाकारोऽहमच्युतः ।
सुखरूपस्वरूपोऽहमहमेवाहमव्ययः ॥ ८ ॥
मायातत्कार्यदेहादि मम नास्त्येव सर्वदा ।
स्वप्रकाशैकरूपोऽहमहमेवाहमव्ययः ॥ ९ ॥
गुणत्रयव्यतीतोऽह, ब्रह्मादीनां च साक्ष्यहम् ।
अनंतानतरूपोऽहमहमेवाहमव्ययः ॥ १०॥
अंतर्यामिस्वरूपोऽह कूटस्थः सर्वगोऽस्म्यहम् !!
परमात्मस्वरूपोऽहमहमेवाहमव्ययः ।। ११ ।।
निष्कलोऽह निष्क्रियोऽहं सर्वात्माद्यः सनातनः ।