पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७०
right
विवेकचूडामणिः ।


ब्रह्मभावं प्रपद्यैष यति वर्तते पुनः ॥ ५६८ ॥
सदात्मकत्वविज्ञानदग्धाविद्यादिवर्मणः ।
अमुष्य ब्रह्मभूतत्वाद्रह्मणः कुत उद्भवः ॥ ५६९ ॥
मायाक्लप्तौ वधमोक्षौ न स्तः स्वात्मनि वस्तुतः ।
यथा रज्जो निष्क्रियायां साभासविनिर्गमौ ।। ५७० ॥
नावृतेः सदसत्त्वाभ्यां वक्तव्ये बंधमोक्षणे ।
नावृतिब्रह्मणः काचिदन्याभावादनावृतम् ।
यद्यस्त्यद्वैतहानिः स्याद्वैतं. नो सहते श्रुतिः ॥ ५७१॥
बंध च मोक्षं च मृषैव मूढा बुद्धेर्गुणं वस्तुनि कल्पयति ।
हगावृति मेधकृतां यथा रचौ यतोऽद्वयासंगचिदेकमक्षरम् ॥ ५७२ |
अस्तीति प्रत्ययो यश्च यश्च नास्तीति वस्तुनि ।
बुद्धरेव गुणावेतौ न तु नित्यस्य वस्तुनः ||-५७३ ॥
अतस्तो मायथा क्लप्तौ बंधमोक्षौ न चात्मनि ।
निष्कले निष्क्रिये शांते निरवये निरंजने ॥
अद्वितीये परे तत्त्वे व्योमवत्कल्पना कुतः ॥ ५७४ ॥
न निरोधो न चोत्पत्तिर्न बंधो न च साधकः ।
न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ ५७५ में
सकलनिगमचूडास्वांतसिद्धांतरूपं
 परमिदमतिगुह्यं दर्शितं ते मयाद्य ।
अपगतकलिदोष कामनिर्मुक्तबुद्धिं
 स्वसुतघदसकृत्वा भावयित्वों मुमुक्षुम् ॥ ५७६ ।।
इति श्रुत्वा गुरोर्वाक्यं प्रश्रयेण कृतानतिः ।
स तेन-समनुज्ञातो ययौं निर्मुक्तबधनः ॥ ५७७ ॥
गुरुरेव सदानंदसिंधी निर्मग्नमानसः ।
पावयन्वसुधा सा विचचार निरंतरम् ।। ५७८ ॥